Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 369
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ लि. पंचलिंगी सत्त्वं वा, आये, अनुभूयत एव हि जीवन्मुक्तेन ध्यानज्ञानमहिम्ना खस्यात्यन्तिकी दुःखहानिरनागता, द्वितीयेतु आद्यपक्षे वर्तमाना |पि सा देहपातपूर्वक्षणेऽनुभूयत एव, द्वितीयपक्षे तु, रोगादिजन्यदुःखहानेरपुरुषार्थप्रसङ्गात् प्रध्वंसरूपतयानित्यत्वेन तस्या ॥१७८॥ यावत्सत्त्वमननुभवात् , अनुभवे वा विषयान्तरसंचारो न स्यात् इतिचेदुच्यते-तत्र यदुक्तं दुःखहानेरनुभवमात्रविवक्षायामनुभूयते एवहि जीवन्मुक्तेनेत्यादि तदयुक्तं तदानीं मुक्तेरभावात् , भावे वा अनुभवमात्रस्यापि अनुपपत्तेः, सकलविशेषगुणात्यन्तोच्छेदरूपाया एव तस्या भवता स्वीकारात्, अनुभवस्य तु बुद्धिखेन विशेषगुणखात् , अर्थ मुक्त्यासन्नतया जीवन्मुक्तावस्थापि | मुक्तिरुच्यते, तथा च न तत्रानुभवमात्रव्याहतिरितिचेन्न, तस्यापुरुषार्थखात् सुखवत्स्वसंवेद्याया एव दुःखहानेः पुरुषार्थ बेनाभ्युपगमात्, इतरथा एकेन जीवन्मुक्तेन खकीयानागतात्यन्तिकदुःखहानिवद् योगर्द्धिजन्मनाऽतीन्द्रियज्ञानेनापरेषा-15 मपि जीवन्मुक्तानां तदन्येषां च भाव्यनेकजन्मव्यवहितमुक्तीनां संसारिणां भाविदुःखहानिसंचयस्य साक्षात् क्रियमाणलेन तत्पुहै रुषार्थखापत्तेः, नचैवमस्ति स्वरूपेणेष्यमाणतामात्रनिवन्धनखात् पुरुषार्थताया इत्यङ्गीकारात् , साक्षात्कारमात्रखेनापि तस्यास्त त्पुरुषार्थले सकलस्त्रीपुंससंभोगस्यापि तत्प्रसङ्गेन साध्वी परमयोगिनस्तस्य वीतरागता भवेत् , यदपि वर्तमानापि इत्यादि तदपि न सम्यक्, देहनाशप्राक्क्षणे तदभावात् देहेन्द्रियबुद्ध्यादिलक्षणजन्मापायानन्तरक्षणे दुःखजन्मप्रवृत्ती त्यादिसूत्रेण दुःखाभावप्रतिपादनात् तदुत्पादक्षणे च ज्ञानाभावेन तत्वसंवेदनासिद्धेः, यदपि यावत् सत्त्वं चेत्यादि, तत्रापि मा भूत् पादलग्नकण्टका ४ युद्धरणजन्माया दुःखहाने सत्त्वावधिः खानुभवस्तथापि वर्तमानक्षणभाविन्यास्तस्यास्तावदस्त्यसौ, चिरन्तन्या अपि संस्कारोद् बोधद्वारासरणं च, तथाहि दुःसहरिपुव्याधिजन्यदुःखप्रध्वंसस्य सरन्तोऽद्यापि भूयांस उपलभ्यन्ते, ईदृगनुभवसरणयोश्च पुरुषा ACCOUSEURGA ॥१७८० For Private and Personal Use Only

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389