Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 357
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहबृत्तिः ॥१७२॥ ४ वरणात् सन्नपि नाविर्भवति, तदपगमात्तु प्रादुरस्तीति जीवस्वभावाविर्भावकखादुपचारेण मोक्षोऽपि तथोच्यते, अथवा कर्मधार- यसमासाश्रयणात् शाश्वत एष जीवस्खभावस्तदवाप्यनन्तरं जीवस्य कदाचिदपि नित्यचैतन्यानन्दरूपताया अप्रच्युते, स च सम्बरनिरयोः फलमत एव तदनन्तरं प्रतियोगिनिरूपणाधीननिरूपणतया प्रतियोगिनं बन्धमन्तरा कृखा अस्योपन्यासः कृत इति मुमुक्षुणा चासौ नियमेन ज्ञातव्यो भवति, नित्यानन्दरूपतया चतुर्वर्गमूर्धाभिषिक्तखात् इतरथा तदुपायतयाऽध्यवसितयोः दुःशंक्ययोरपि सम्बरनिर्जरयोर्मुमुक्षुप्रवृत्तेरानर्थक्यापत्तेः, नहि अविज्ञातचिन्तामणिखरूपो भूयसा मूल्येन तमुपादातुं प्रेक्षावान् प्रयतते, न चासौ अमदादिभिः प्रत्यक्षेणावसातुं शक्यते, असदादिज्ञानस्यैन्द्रियकलात् तस्य चातीन्द्रियत्वात् , अतोऽनुमानादसौ ज्ञातव्यः, तथाहि रागादिकर्मसंचयः कदाचित्कस्यचिदत्यन्तं विलीयते प्रतिपक्षभावनाप्रकर्षतारतम्येन जायमानापकर्षतारतम्यत्वात् यो यस्य प्रकर्षतारतम्येन जायमानापकर्षतारतम्यः स तस्य प्रकर्षकाष्टायामत्यन्तं विलीयते यथा प्रावृषेण्यजलधरधारासारप्रकर्षतारतम्येन जायमानापकर्षतारतम्यो, निदाघातपाभितप्ताया भूमेरूष्मा तथा चायं तस्मात् तथा, इत्यनुमानादमदादीनां कर्मात्यन्ताभावलक्षणमोक्षसिद्धिः,सर्वज्ञानां तु केवलप्रत्यक्षादिति,सूत्रे च कर्माभावपदेनानादिनिष्कर्मतया परिष्टस्या नादिमुक्तस्य निरासः, बद्धानामेव कर्मणामत्यन्ताभावस्य मोक्षपदाभिधेयतया प्रतिपादनात् शाश्वतजीवस्वभावपदेन तु बुद्ध्यादिविशेषगुणात्यन्तोच्छेदविशिष्टमात्मस्वरूपं मोक्षं ये प्रतिपद्यन्ते तन्मतव्युदासः, तथाहि तेषां तद्विषयः प्रमाणोपन्यासः-आत्मनो बुद्धधादिगुणाः कदाचिदत्यन्तमुच्छिद्यन्ते संतानरूपत्वेन जायमानत्वात् ,प्रदीपवत , न चायमसिद्धः,निरन्तरं परम्परारूपतयाऽमीपां| जन्मनः सर्वानुभवसिद्धेः, नापि विरुद्धः साध्यविपर्ययेण व्याप्तेरसिद्धः नित्यतयाऽत्यन्तानुच्छिद्यमाने गगनादौ विपक्षेऽपि हेतो १७२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389