Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 365
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी नीयवं न स्वभावत इति वाच्यं, दुःखव्यावृत्तिसुखयोरग्निधूमयोरिव व्यापकव्याप्यभावात् तेन सुखस्य दुःखहान्यविना भावि तया तव्याप्यखात् खोत्पत्तये युक्ता दुःखहानेरपेक्षा, दुःखहानेस्तु सिंहादिभ्यः पलायनादी सुखं विनापि भावेन व्यापक॥१७६॥ तया न तदपेक्षा, एवं च सुखस्य स्वरूपेणैव काम्यत्वं दुःखहानेस्तु मुखप्रापणोपाधिकतया इति सिद्ध, तस्मान्मुमुक्षुप्रवृत्तेरपि सुखलक्षणपुरुषार्थ प्रयोजनौवोचिता, यदि च तत्प्रवृत्तिरहितहानार्थेवेष्येत तदा संसारिसच्चप्रवृत्तेरपि हिताहितप्राप्तिपरिहारभेदेन द्वैरूप्यं न स्यात्, कथमितिचेत्, साधनपारतत्र्यक्षयिखाभिलाषलक्षणदुःखहेखनुषङ्गेण सुखस्यैकविंशतिविध दुःखपक्षनिक्षेपात , तथा चाहिकण्टकादिलक्षणाहितहानार्थतया सुखस्यापि दुःखपक्षनिक्षेपात् तत्वतो दुःखत्वेऽपि काम्यखेन दुःखलक्षणाहितप्राप्त्यर्थतया च तत्प्रवृत्तद्वैविध्यं प्रसज्येत, एवं च हितप्राप्त्यर्था संसारिणां प्रवृत्तिर्न स्यादेवेति भव निष्किंचनः, वसंवेद्यसुखसर्वस्वहरणात् , अथ मुमुक्षून् प्रति सुखस्य दुःखखप्रसाधनं, संसारिणः प्रति तु आह्लादरूपतया तस्य सुखखमेवे-टू तिचेन्न, तद्धेतोर्दुःखहेतुत्रयानुषङ्गस्य संसाराभिनन्दिनोऽपि प्रत्यविशेषात् , अथ दुःखहेखनुषङ्गेऽपि अनुकूलतया प्रत्यात्मवेद्यस्य सुखस्य प्रत्याख्यातुमशक्यखादस्ति तेषां हितप्राप्त्यथोऽपि प्रवृत्तिरितिचेन्न, तर्हि मुमुक्षूणामपि सा तथाऽऽस्तां, मुक्तावपि ताहशस्य सुखस्य भावात् , अयं तु विशेषस्तत्र दुःखहेखनुषङ्गलेशोपि नास्ति, अथ सुखस्य शरीराद्यन्वयव्यतिरेकानुविधायिखात् मुक्तौ च तदनभ्युपगमात् तदभाव इति न तेषां सा इति चेत् , तत् किं सुखस्यैव देहाद्यन्वयविधायिखमुत सर्वेषामपि आत्म विशेषगुणानां, सर्वेषामिति चेत् , तर्हि ईश्वरज्ञानादीनामभावप्रसङ्गः, तस्यात्मवेऽपि देहाद्यनङ्गीकारात् , नित्यास्ते तस्येति चेत्, 18न, मुक्तस्यापि ज्ञानं सुखं च नित्यमित्यवधार्यतां, कथमेतदवसितमितिचेत्, अनुमानागमाभ्यामिति ब्रूमः, तत्रानुमानं तावत् NAGALOREA ॥१७६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389