Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्भुत्तिः ५लि.
॥१६६॥
ACCUSACOCOCCIA
सिद्धौ तन्मूलानां बुद्ध्यादीनामपि असिद्धिः, यदपि पुरुषसिद्धये संहतखानुमानोपदर्शनं तदपि न समीचीनं, तथाहि किमिदं संहतवं किं सुखादित्रयान्वितख, सावयवखं वा, समुदायो वा, अभिनवृत्तिवं वा, न प्रथमः, साध्यदृष्टान्तयोः साधनस्यार्थ| भेदात् , दृष्टान्तेहि शयनादीनां समुदायसंहतवं साध्ये तु सुखाद्यन्वितत्वं तद्विवक्षितं, न चार्थभेदे सत्यपि शब्दसाम्यमात्रेण हेतोः साधनसिद्धिसम्भवोऽतिप्रसङ्गात् , यदाह-'अर्थभेदे प्रतीतेऽपि शब्दसाम्यादभेदिनः, न युक्तानुमितिः पाण्डुद्रव्यादिव 3 हुताशने ॥१॥ अथ दृष्टान्तेऽपि साध्यतुल्यमेव तदभिमतम् असन्मते सर्वभावानां सुखादिसमन्वयाङ्गीकारादितिचेत्, तर्हि बुद्ध्यादीनामिव शयनाद्यङ्गानामपि असंहतपरार्थखापतात् , सुखाद्यन्विताद् बुद्ध्यादेरसंहत एव परे सुखाद्युत्पत्त्यभ्युपगमात् , अस्तु एवमितिचेन्न, बुयादीनामपि वस्तुतोऽसंहतपरार्थखासिद्धेः, भवसिद्धान्ते पुरुषं विना कस्यचिदपि पदार्थस्यासंहतखानभ्युपग-18 मात् तस्य चाचाप्यसिद्धेः, असादनुमानात् सिद्धावपि शयनादिदृष्टान्तेन परस्य संहतस्यैव सिद्धिप्राप्तेः, अथ तादृशस्य परस्य | सिद्धिस्वीकारे तेनापि संहतरूपतया संहतान्तरेणार्थेन भाव्यम् , एवं तदुत्तरेणापि इत्यनवस्था स्यात् , तस्मात् तद्भयात् संहतत्वस्य परार्थखमात्रेण सह सामान्यव्याप्तिबलाच्चासंहतो परोऽङ्गीकर्तव्यः, स चात्मा इति तत्सिद्धिरितिचेन्न, एवमपि तस्य प्रागुक्तनीत्या सुखाद्यात्मकताप्रसंजनेनासंहतखासिद्धेः, तथा च संहतवादसंहतात्मसिद्धौ इष्यमाणायां संहतात्मसिद्धिः प्रसञ्जन्ती यत्नेनोप्ता है माषाः स्फुटमेते कोद्रवा जाता इति न्यायमनुसरति, तसान संहतवं सुखाद्यन्वितन्त्रं, न द्वितीयः, अवयवव्यतिरिक्तसावयविनोऽनुपगमात् भूतेन्द्रियादिषु कथंचिदवयविखोगपमेऽपि प्रधानादिषु तदनुपगमेन हेतो- गासिद्धेः, न तृतीयः, सहि एकदेशतया वा, एककालतया वा, एककार्यतया वा, एककारणतया वा, नाद्यः, प्रधानस्य सर्वगतलेन
॥१६६॥
For Private and Personal Use Only

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389