Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
SACROSS
प्रकृतिप्रवृत्तेरयोगात्, अपरथा आत्मानुषक्तश्मश्रुकचसमारचनादिप्रवृत्तिमच्छरीरप्रतिबिम्बनाद् दर्पणस्यापि प्रवृत्त्यादिप्रसङ्गात् ,
अचैतन्येनेतरप्रतिबिम्बनेन च प्रधानात् दर्पणस्याविशेषात् प्रधानप्रतिफलनाचेतनस्यापि वाञ्चेतनापत्तेः, परस्परापेक्षसंयोग६ विशेषादुभयोरपि प्रतिबिम्ब्य प्रतिबिम्बविषयमावोपपत्तेः, यदि च प्रतिबिम्बपरिग्रहे भवतामादरस्तदावश्यं चेतने प्रधानस प्रतिविम्बनमभ्युपेयं, नतु प्रधाने चेतनस्य तत्त्वतः खच्छाखच्छवभावतया यथाक्रमं तयोस्तद्योग्यखायोग्यखभावात् स्फटिकान्धोपलादिषु तथा दर्शनात्, तथा च प्रयोगः-प्रकृतिः पुरुषसन्निहितापि न की अचेतनखात्, शिलावदिति, तसानास्याः पुरुषार्थ प्रवृत्तिरुपपन्ना, एवमपि वा तदभ्युपगमे नित्यत्वेन प्रवृत्तिस्वभावत्वेन चास्याः शश्वत्प्रवृत्या न कश्चिन्मु-६ च्येत, ननु पुरुषार्थनिमित्ताऽस्याः प्रवृत्तिः, सत्त्वपुरुषान्यथाख्यातिश्च पुरुषार्थस्तथा च क्षीरवत् वत्सपोषार्थमचेतनापि तदर्थमेषा प्रवर्त्यति तत्सिद्धौ च निवर्त्यति, कोहि प्रेक्षावान् प्रेप्सितार्थनिवृत्तावपि तदर्थप्रयतमान एवासीत् एवं च प्रधानस्य प्रवत्तिश्च पुरुषस्य मोक्षश्चेति सर्वमुपपत्स्यते यदाह-वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥१॥ इतिचेन्न, किं पुरुषव्यापारादन्यथाख्यातिः, सच्चव्यापाराद्वाः, नाद्यः, तस्य शश्वनियापारत्वेनोपगमात् , न द्वितीयः, धर्मादिसहकृतस्य तस्य प्रवृत्तौ प्रवर्तकधर्मात् संसारनिबन्धनाभ्युदयसियाऽन्यथाख्यातेरयोगात् , अथ योगाभ्यासजात् निवर्तकधर्मादेषा भविष्यतीतिचेत्, किमसौ पुरुषस्य भवति प्रधानस्य वा, उभयोर्वा, नायः, विवेकख्याती सत्यामपि प्रधानस्य प्रागिव प्रवृत्तिप्रसङ्गात् , पुरुषस्य प्रधानाद् विवेकज्ञानेऽपि प्रधानस्य तस्मात्तदभावात्, न द्वितीयः, तस्याः पुरुषं प्रति अकिंचित्करत्वेन तदर्थवाभावापत्तेः, न तृतीयः,उभयोरपि कैवल्यप्रसङ्गात् , तथा च विवक्षितपुरुषार्थमिव अन्याथे-10
ANCHAMIRRORECHAR
For Private and Personal Use Only

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389