Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAXYMOUS
भवतो हेत्वन्तरनिग्रहस्थानापातात्, न च प्रामाण्यवाक्यत्वमपि वेदानां सिद्धम् , उक्तन्यायेन तन्निरासात् , तथा च विशेषणासिद्धिरपि, न तृतीयः, अविसंवादित्वं हि अर्थक्रियाकारित्वं यदाह-'अर्थक्रियास्थितिश्चाविसंवाद इति वेदवाक्यानां च | परस्परविरुद्धार्थाभिधायकत्वेन अविसंवाद्यर्थगोचरत्वासिद्धेः, अथानुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वं| वेदत्वं, न ह्यत्र प्रत्यक्षादिकं मूलं तदर्थानामतीन्द्रियत्वात् तस्मात्तत्सर्वज्ञप्रणीतत्वसिद्धिरितिचेन्न, अनन्तरोक्तनीत्या महाजनप| रिग्रहासिध्या तदसिद्धेः, यदपि वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद् अस्मदादिवाक्यवदित्यनेन तत्साधनं, तदपि न सुन्दरम् , अत्र तावदपौरुषेयवादी प्रत्यवतिष्ठते, वाक्यत्वमप्रयोजक नहि असदादिवाक्यं वाक्यत्वात् पौरुषेयं किन्तु ताल्वादिसंयोगान्वयव्यतिरेकानुविधानात्, वेदवाक्यानि तु तदनुविधानाभावात् वाक्यत्वेऽपि अपौरुषेयाणि भविष्यन्तीति ताल्वादिसंयोगानुविधानमुपाधिः, न च ताल्वादिसंयोगस्य साधनव्यापकत्वान्नोपाधित्वमिति सांप्रतम् , आजन्मसर्वाश्रुतचरस्वप्नोपलब्धनव्य काव्यादरकाण्डोत्थगगनभारत्यादेर्वा वाक्यत्वेऽपि तदनुविधानाभावाद् तथा च तस्य साधनव्यापकत्वानुपपत्चिरितिचेत्, तदयुक्तं, खप्नोपलब्धकाव्यादेहि किं कस्यचित् कदाचित् क्वचित्तदननुविधानं सर्वेषां सर्वदा सर्वत्र वा, नाद्यः, तदाहि नरकालदेशान्तरेषु तस्यापि तदनुविधानसंभवेन अस्स साधनाव्यापकत्वायोगात् , न द्वितीयः, अत्र सर्वेषां सर्वदा सर्वत्र तदनुविधानं नास्तीति अर्वाग्दृशा निर्णेतुमशक्यत्वात् कदाचित्तत्रापि तदनुविधानस्य संभावनाविषयत्वात् , नहि अनादौ संसारे कस्यापि अत्र तदनुविधानं न जातमिति संभवति, तस्मादस्य साधनव्यापकत्वेनोपाधिविषयत्वायोगात्, वाक्यत्वं प्रयोजकमेव, ननु मा भूदप्रयोजकत्वं, तथाप्यस्य न विवक्षितसाध्यसाधकत्वं, तथाहि वाक्यत्वात् पुरुषमात्रकर्तृकत्वं वेदानां सिध्येत् न सर्वज्ञकर्तृ
ति सांसाधनव्यापा, नाय, तदनुवयापि
For Private and Personal Use Only

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389