Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 332
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णात्मकत्वप्रतीतेः, सन्ति चामीषामपि सुखदुःखमोहात्मकसत्त्वरजस्तमोलक्षणास्त्रयो गुणाः कार्येषु तथोपलम्भात् , तथाहिराजतनयः कुलशीलयौवनविक्रमौदार्यन्यायशाली प्रजां सुखयति, स एव च विद्विषो दुःखयति, स एव च धिमां यदेतावन्तं कालमसौ न प्राप्त इति कुपार्थिवकदर्थितान्तमेव स्वामितयाऽभिलाषुकां प्रजां मोहयति, तत्कस्स हेतोः, तस्य तत्तत्सुखादिरूप सत्त्वादिकारणप्रभवत्वेन प्रजादिकं प्रति सुखाद्युत्पादकत्वात् , अनेन च सर्वे पदार्थास्त्रिगुणात्मकतया व्याख्याताः, यथा चैतद् एषां ६ प्रकृत्या साधर्म्य तथा हेतुमत्त्वादिकं वैधर्म्यमपि अस्ति, प्रकृत्यादिनाहि हेतुमन्तो बुद्धादयो नतु प्रकृतिः, केनापि हेतुमती अत5 है एवैषां वस्तुतस्तादात्म्येऽपि कार्यकारणभावेन कथंचिद् भेदोऽपि न विरुध्यते, कथं पुनः कारणात्मकत्वं कार्यस्येति चेत्, कारणव्यापारात् प्रागपि कार्यस्य कारणे सत्त्वात् , कथमेतदिति चेत् , उच्यते-'असदकरणा' असच्चेत् कारणे कार्य न जात्वपि कार्यस्य सत्वं स्यात् , नहि मृत्पिण्डात् कुविन्दशतेनापि पटः कर्तुं शक्यते, शक्यते तु तन्तुभ्य एकेनापि तेन, तत्कस्य | हेतोः मृत्पिण्डे पटस्थाभावात् , तन्तुषु च भावात् , तस्मात्कारणव्यापारादनन्तरमिव प्रागपि तत्र कार्यमस्त्येव, एवं तर्हि कार-1 हाणानां वैयर्यप्रसङ्गः, तद्व्यापार विनापि कार्यस्य सत्त्वादिति चेन्न, पीडनेन तिलेषु सत एव तैलस्येव तेन कार्यस्याभि-I व्यक्तिकरणात् तसात् सदेव कारणे कार्यम् , उपादानग्रहणादयोऽपरेऽपि हेतवः सत्कार्यसाधनाय परैरुपदर्शितास्ते चेह | विस्तरभिया नोपन्यस्ता इति स्वयमभ्यूह्याः, ननु यदि कारणात्मकं कार्य तर्हि कारणानि व्याप्रियमाणानि स्वात्मानमेव का कुर्वन्ति, तथा च खात्मनि वृत्तिविरोधः, कृतस्य करणे वैयर्थं च प्राप्नुत इति चेन्न, एकात्मेऽपि तयोस्तत्तद्-विशेषाविर्भावति-10 रोभावाभ्यामविरोधाद् , अवैर्यथ्याच्च, यथैकस्मिन्नेव कूर्मदेहे तदंगानि निर्गमादाविर्भवन्ति, प्रवेशात्तिरोभवन्ति, न च तानि | GAISRASKAAS For Private and Personal Use Only

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389