Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थायां तन्तुभिर्न तस्योत्कर्षाधानं, तदास्कन्दितस्यैव तस्य पटव्यपदेशभावात् तथा कारणेऽपि सर्वात्मना तत्सत्त्वाभ्युपगमे तन्त्र स्वादविशेषात् , न द्वितीयः, तस्या इन्द्रियार्थसन्निकर्षजन्यखात् , पटावस्थामप्राप्तस्य च तस्येन्द्रियसन्निकर्षाभावात् , भावे वा पटावस्थायामिव विशकलिततन्खवस्थायामपि तत्सन्निकर्षात् पटप्रतीतिप्रसङ्गात् , तसात् तन्तुभ्योऽतिरिक्तं पटावस्थाऽवासौ हेवन्तरं वाच्यं तेषां पटप्रतीतावेव सामर्थ्यात्, न तृतीयः, आवरणं हि पटस्य तन्तव एव भवेत् , अन्यद्वा किंचिद् , नायः, एकस्यैवावरणखतदपनायकखानुपपत्तेः, नहि पटलं नेत्रस्यावरणं च तदपनायकं चेति संगच्छते, नच तन्तूनामावरणसमपि संभ- वति, रण्डाकरण्डावस्थितानां तेषामितस्ततः करादिभिर्विकरणेऽपि तदन्तरा पटानुपलब्धेः, नापरः, तदभावात् , नहि तैलस्य तिलानिव तण्डुलानां तुषानिव वा पटस्य किंचिदावरणमुपलभेमहि येन तन्तुभिस्तदपसारणे तैलादिवत् पटपृथगुपलभ्येत, एतेन तैलदृष्टान्तोऽपि निरस्तः, तिलतुषादीनां द्यावारकत्वं पार्थक्यं च सर्वानुभवसिद्धं तेन तदपसारणे युक्ता तैलादीनामभिव्यक्तिः, नतु इह तन्खादीनामावारकख कस्यापि सिद्धं येन तदपगमे पटाभिव्यक्तिः स्यात् , तदपसरणे हि पट एव न प्रादुर्भ-12 |वेत् , तथा च कस्तन्तुभिरभिव्यज्येत, किंच कारणानामभिव्यञ्जकलमङ्गीकारे यथा प्रदीपः कदाचित्तदर्थमव्यापार्यमाणोऽपि वप्र|भापटलान्तःपातिनो घटादीनभिव्यनक्ति, तथा तन्तुतुरिकुविन्दादयोऽव्याप्रियमाणा अपि समवधानमात्रेण पटमभिव्यंज्युः, नचैवमस्ति तसादभिव्यञ्जकस्य प्रदीपादेः सत्प्रकाशन इव कारणस्य तन्वादेरसत्करणे व्यापारः स्वीकार्यः, यदपि कार्यकाररणयोरैकात्म्यस्वीकारे परेण खात्मनि वृत्तिविरोधापादने कूर्मदृष्टान्तेन तत्तद्विशेषाविर्भावतिरोभावाभ्यामविरोधप्रतिपादनं, तदप्ययुक्तम् , आविर्भावोहि विशेषस्य पटादेः कारणव्यापारात् प्राक् सनसन् वा, न प्रथमः, कारणानां वैफल्यापातात् ,
For Private and Personal Use Only

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389