Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 339
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥१६॥ MRO-A- बृहद्वृत्तिः [५ लि. LOCALLOCAL इत्येवमपि प्रसिद्धो हेतुः, प्रकृतेरसत्त्वेन तस्यास्तत्कार्यखासिद्धेः, अस्तु तर्हि गुणत्रयालङ्कतलं बाधकं, तथाहि-कर्ताऽचेतनो गुण- त्रयालंकृतखात प्रकृतिवदितिचेन्न, विकल्पासहखात् , तथाहि किमिदं गुणत्रयं? किं सत्त्वरजस्तमांसि, उत ज्ञानेच्छाप्रयत्नाः, आहो ज्ञानदर्शनचारित्राणि, नाद्यः, अकर्तृत्वेऽप्यस्य तुल्यखात् तथाहि महत्तत्त्वमकत सचादिगुणवत्चात् प्रकृतिवत, नच साध्यविकलो दृष्टान्तः, ज्ञानाद्यनाधारखेन तस्या अकखसिद्धेः, न द्वितीयः, असाधारणानेकान्तिकखात् , तथाहि ज्ञानेच्छादिवयाधारखादिति हेवर्थः स्यात, तस्य च सपक्षात् घटादेवि विपक्षाचेतनादपि व्यावृत्तेः, चेतनस्य भवता ज्ञानाद्यनाश्रयखेनोपगमात, न तृतीयः, स्वरूपासिद्धे, नहि भवतो ज्ञानदर्शनादिगुणत्रयं पक्षे सिद्धं, सिद्धौ वा सपक्षादिवखन्मते विपक्षादपि व्यावृत्त्या हेतोरसाधारणखात्, अस्मन्मते तु साध्यविपर्यायव्याप्तखेन विरुद्धखात् , तदेवं कर्तुश्चैतन्यबाधकानां निरासेन कृतिचैतन्योः सामानाधिकरण्यानुभवस्थाभ्रान्तखात् चेतन एव कर्ता इति व्यवस्थितं, स एव च भोक्ता यमादि। कर्तुरात्मन एव तत्फलसुखादिभोक्तृवेन खसंविदिततया लौकिकप्रामाणिकप्रसिद्धेः, यदाह-'प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् । स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ॥१॥ ननु चेतनस्य वास्तवभोगस्वीकारे सुखिदुःख्यादिभावेन पूर्वरूपनिवृत्तौ रूपान्तरापच्या परिणामित्वेनानित्यत्वप्रसङ्ग इतिचेन्न, सर्वपदार्थानामपि द्रव्यरूपतया नित्यत्वेन पर्या-1 यरूपतया तु अनित्यत्वेन तथैव प्रमाणसिद्धतया जैनैरभ्युपगमात् , नहि द्रव्यं पर्यायवर्जितं पर्याया वा द्रव्यवर्जिताः कचिसन्ति येनैकान्तनित्यतां क्षणिकतां च पदार्थानां प्रतिपद्यमहि, तदुक्तम्- "द्रव्यं पर्यायवियुतमित्यादि" पर्यायाश्च द्रव्यास्तिकनयेन नित्यस्यापि आत्मनो देवत्वनारकत्वादयः सुखदुःखादयश्च परिणामाः, ततः पर्यायास्तिकनयेन परिणामित्वेऽपि तस्य CARESC ॥१६॥ -% For Private and Personal Use Only

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389