Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 321
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anal पंचलिंगी हिताहितप्राप्तिपरिहारफलोपदेशमात्र एव प्रवृत्तिः समीचीनाऽलं सुखदुःखमयसृष्ट्या, ईश्वरमन्तरेणापि देशकालादिसहकारि समवधानेन जन्तूनां परिपक्रिमस्खादृष्टफलोपभोगसर्गाद्युपपत्तेः, अत एव न तस्य सर्वज्ञत्वमपि रागादिक्षयसमुत्थत्वेन तस्य ॥१५॥ तदभावेऽभावात , तथा च प्रवक्तुरवीतरागतयाऽसर्वज्ञतया च न तद्गुणपूर्वकत्वं त्रय्याः सिद्धिमधिरोहति, अपि च तद्गुण पूर्वकत्वसिया प्रमाणत्वसिद्धिस्तया च तद्गुणपूर्वकत्वसिद्धिरित्यन्योन्याश्रयादपि न तत्सिद्धिः, महाजनपरिग्रहात प्रमाणत्वसिद्धौ नेतरेतराश्रयत्वमितिचेत्, अथ कोऽयं महाजनः किमपरीक्षकप्रभूतलोकः, उत परीक्षादिगुणवत्तया महान् गरीयान् जनो महाजनः, नाद्यः, तस्यापरीक्षकत्वादेव गतानुगतिकतया लोलुपतया वा तदुक्तदेहाद्यनुकूलस्नानश्राद्धभोजनादिक्रियासु प्रवृत्त्या तत्परिग्रहेण तत्प्रामाण्यासिद्धेः, इतरथा सुगताद्यागमानामपि तदापत्तेः, न द्वितीयः, उक्तयुक्त्या पूर्वापरविरोधित्वेन अप्रामाणिकार्थोपदेशकतया तस्य तत्परिग्रहासंभवात् , एवं च न तत् प्रमाणत्वं, न च भवत्पक्षेऽपि एतद् दोषानुपङ्ग इति वाच्यम्, प्रमाणोपपन्नार्थप्रतिपादकतया परीक्षकाणां परिग्रहेण प्रागेव तत्प्रमाणत्वसिद्धेः, एतेन सर्वज्ञप्रणीता वेदा वेदत्वात् , यत् पुनर्न सर्वज्ञप्रणीतं नासौ वेदा यथाऽस्मदादिवाक्यम् , इत्यनेनापि ईश्वरसिद्धिः प्रत्युक्ता, तथाहि-किमिदं वेदत्वं ? किमाप्तोपदेशत्वम् , आहो अतीन्द्रियार्थप्रतिपादकवाक्यम् , उत अविसंवाद्यर्थगोचरवाक्यत्वं, नाद्यः, हेतोः साध्याविशिष्टत्वप्रसङ्गात् , नहि सर्वज्ञप्रणीतत्वादन्यदाप्तोपदेशत्वं नाम, न द्वितीयः, बुद्धादिसिद्धान्ताना मपि तथात्वापातात् तेष्वपि स्वर्गापूर्वदेवतादीनामतीन्द्रियार्थानां प्रतिपादनात् , तथा च विरुद्धो हेतुः, अथ अतीन्द्रियार्थद प्रतिपादकप्रमाणवाक्यत्वं हेतुर्नच तेषां प्रमाणवाक्यत्वं, तथा च न तैर्विरुद्धताहेतोरितिचेन्न, एवं हि पश्चाद् हेतुं विशिषतो MARA रामाण्यासिद्धः,व गतानुगतिकताकप्रभूतलोकः, उस FACTS ॥१५४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389