Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
५ लि.
॥१४॥
इत्यादयस्तो ईश्वरमधिकृत्याश्रयासिद्धाः, क्षित्यादिकमधिकृत्य च विपर्ययाऽपर्यवसिता इत्यादि यदुक्तमुदयनेन तदपि निरस्त, यदि हीश्वरो यद्यर्थिवे सति कर्ता स्यात्तदाग्नीश्वरः स्याद् , इत्यादि क्रमेण अमी तर्का उद्भाव्येरन् , तदा ईश्वरासिद्ध्या भवेयुराश्रयासिद्धाः, नचैवमास्थीयते क्षित्यादिकमधिकृत्य एषामुद्भावनखीकारात्, ननु तत्रापि विपर्ययापर्यवसानं दृषणमुक्तं, तथाहि यद्यर्थिना कळसकर्तृकं क्षित्यादिकं स्यात् तदा अनीश्वरकर्तृकं स्यादित्याद्यापादनेनानिष्टप्रसङ्गरूपाणाममीषां नचानीश्वरकतकमित्यादिविपर्ययः, स च क्षित्यादेरीश्वरकर्तृकखाभ्युपगमेनैव पर्यवस्येत् , नचैतदभ्युपेयते भवता, तथा च विपर्ययाऽपर्यवसानेन तर्काभासखाद् एभिः कथमीश्वरनिराकरणमितिचेत् ? उच्यते-सर्वेषामपि एषां यथायथं विपर्ययपर्यवसायिखेन आभासखानुपपत्तेः तथाहि व्याप्तिमवलम्ब्य अनिष्टप्रसङ्गरूपस्तर्क इति तर्कलक्षणम् , अत्रच यदर्थिकर्तृकं तदनीश्वरपूर्वकं यथा घट इति व्याप्तिपुरस्कारेण यद्यर्थिकर्तृकं स्यादनीश्वरकर्तृकं स्यादित्यनिष्टप्रसंजनेन प्रथमस्तर्कः प्रवर्त्तते, अस्य च नचानीश्वरकर्तृकमित्येवं लक्षणे विपर्यये पर्यवसानं तदा न स्याद् , यदीश्वरानीश्वरयोर्भावाभावयोरिव परस्पराभावात्मवं स्यात् , तदाहि नचानीश्वरककमित्यनीश्वरकर्तृकखनिषेधस्य ईश्वरकर्तृकखविधिनान्तरीयकलेन तत्र तात्पर्य स्यात् , तथा चेश्वरासिद्ध्या विपर्यया ऽपर्यवसायिखेनास्य आभासता भवेत् , नचैवमस्ति किं तर्हि उक्तन्यायेन शशविषाणादिवद् आभासप्रतिपन्नभवदभ्युपेतेश्वरनिषेधमात्रेण अनीश्वशब्दो ऽसदादौ वर्तते, एवं च नचानीश्वरकर्तृकमित्यस्य, न चासदादिकर्तृकमित्यर्थः स्यात् , तथा च न चासदादिपूर्वकं तसानार्थिकर्तृकम् इत्युपसंहारे कथमस्य तर्कस्य विपर्ययपर्यवसायित्वं न भवेत् , मीमांसकाभिप्रायेणाञ्चैतन्यादर्थित्वशून्यैः कर्मभिरेव क्षित्यादेः सकर्तृकत्वसिद्धेः, एवं यद्यर्थिकतकं स्याद् अचेतनपूर्वकं स्याद् इत्येवं रूपस्य द्वितीयस्यापि, न चाचेतनपूर्वक
॥१४९॥
For Private and Personal Use Only

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389