Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandie
MKOCTOCTOR
न च तदिष्टं तेषां नित्यनेन खयापि अकर्तृकताभ्युपगमात् , तथा च भागासिद्धो हेतुः, क्षित्यादिभागे सिद्धावपि परमाण्वादि-15 |मागे कार्यबस्थासिद्धेः, न तृतीयः, प्रसिद्धकर्तृकस्य घटादेरनादिखानुपपत्तेः, उपपत्तौ वाऽऽकाशादेरिव सकर्तृकखव्याघातात उभयोः परस्परविरोधात् , तथात्रापि अन्यशब्देन परमाण्वादीनामपि पक्षवाक्षेपेण सकर्तृकत्वसिद्ध्यापाताच, ननु न भवद्विकल्पितः प्रतिज्ञार्थो ममाभिमतः, किन्तु समाहारद्वन्द्वसमासाश्रयणाद् अनादि च परमाण्वादि प्रसिद्धकर्तृकं च घटादि तस्मा|दुमयसादपि अन्यद् भूभूधरादिसकर्तृकतया साध्यं विवक्षितं कार्यत्वेन हेतुना इति चेत्, तदयुक्तं, विकल्पानुपपत्तेः, तथाहि किमिदं कार्यत्वं किं प्रागसतः खकारणवृत्तित्वं कर्तृरूपकारकजन्यत्वं वा, तद्व्यतिरिक्तकारकजन्यत्वं वा, कृतिव्याप्यत्वं वा, कारणमात्राधीनत्वं वा, प्रागभावोपलक्षितखरूपत्वं वा, न प्रथमः, वृत्तिर्हि संयोगो वा स्यात् समवायो वा स्यात् , नाद्यः, अवयवावयविलक्षणयोः कार्यकारणयोः भवता संयोगानभ्युपगमात्, न द्वितीयः, तस्यानुपपत्तेः, तथाहि किमवयवेषु असतोऽवयविनः समवायः सतो वा, नाद्यः, अन्यतरसम्बन्धिनोऽसत्त्वेन तदनुपपत्तेः, उपपत्तौ वा शशविषाणस्यापि पटाघवयवेषु समवायप्रसङ्गात् , अथ तस्यात्यन्तासत्त्वेन न तेषु समवायः, पटादेस्तु उत्पत्त्यनन्तरं संभवेन तेषु समवाय उत्प|त्स्यते इति चेन्न, उपपद्यतां नामासौ किन्तु यावन्न पटाद्युत्पत्तिस्तावन तस्य सत्वं तदभावात्तु कथं तस्य तेषु समवायः, उत्पादेऽपि च सत्त्वसमवायात् प्राग् न तस्य सत्त्वं, न च समवायद्वयं भवता इष्यते, येन एकस्मात् सत्त्वमपरस्माच्च अवयवेषु तस्यावस्थानं स्यात् , न च उपजायमान एवासौ सत्त्वादिना संभत्स्यत इति वाच्यम् , उपजायमानस्यापि अनुपजातत्वेन |संबन्धायोग्यत्वात्, न द्वितीयः, सत्तासमवायात् प्राग् घटादेः सत्त्वस्यैव अनुपपत्तेः, समवायान्तराचेन्न, तस्याऽनभ्युपगमात् ,
For Private and Personal Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389