________________
श्रीमद्रराजचन्द्रजैनशास्त्रमालायाम्
क्यसन्निवेशविशिष्टः पाठो वादः, शब्दसमयः शब्दागम इति यावत् । तेषामेव मिथ्यादर्श - नोदयोच्छेदे सति सम्यगवायः परिच्छेदो ज्ञानसमयो ज्ञानागम इति यावत् । तेषामेवाभिधानप्रत्ययै परिच्छिन्नानां वस्तुरूपेण समवायः संघातोऽर्थसमयः सर्वपदार्थसार्थ इति यावत् । तत्र ज्ञानसमयप्रसिद्ध्यर्थं शब्दसमयसंबंधेनार्थ समयोऽभिधातुमैभिप्रेतः । अथ तस्यैवार्थसमयस्य द्वैविध्यं लोकालोकविकल्पनात् । स एव पञ्चास्तिकाय समयो यावांस्ता
१०
विभागं च प्रतिपादयामीत्यभिप्रायं मनसि धृत्वा सूत्रमिदं कथयति, एवमग्रेपि वक्ष्यमाणं विवक्षिताविवक्षितसूत्रार्थं मनसि संप्रधार्य, अथवास्य सूत्रस्याग्रे सूत्रमिदमुचितं भवतीत्येवं निश्चित्य सूत्रमिदं प्रतिपादयतीति पातनिकालक्षणमनेन क्रमेण यथासंभवं सर्वत्र ज्ञातव्यम्; - समवाओ पंचह पंचानां जीवाद्यर्थानां समवायः समूहः समयमिणं समयोयमिति जिणवरेहि पण्णत्तं जिनवरैः प्रज्ञप्तः कथितः सो चैव हवदि लोगो स चैव पंचानां मेलापकः समूहो भवति । स कः । ढोकः । तत्तो ततस्तस्मात्पंचानां जीवाद्यर्थानां समवायाद्वहिर्भूतः अमओ अमितोऽप्रमाणः अथवा 'अमओ' अकृत्रिमो न केनापि कृतः, न केवलं लोकः अलोयक्खं अलोक इत्याख्या संज्ञा यस्य स भवत्यलोकाख्यः । अलोय खं इति भिन्नपदपाठान्तरे च अलोक इति कोऽर्थः ? खं शुद्धाका - शमिति संग्रहवाक्यं । तद्यथा समयशब्दस्य शब्दज्ञानार्थभेदेन पूर्वोक्तमेव त्रिधा व्याख्यानं वित्रीयते, — पंचानां जीवाधस्तिकायानां प्रतिपादको वर्णपदवाक्यरूपो वादः पाठः शब्दसमयो द्रव्यागम इति यावत् तेषामेव पंचान। मिथ्यात्वोदयाभावे सति संशय विमोह विभ्रमरहितत्वेन सम्यगवायो ahar निर्णय निश्चय ज्ञानमयोऽर्थपरिच्छित्तिर्भावश्रुतरूपो भावागम इति यावत् तेन द्रव्यागमरूपशब्दसमयेन वाच्यो भावश्रुतरूपज्ञानसमयेन परिच्छेदः पंचानामस्तिकायानां समूहोऽर्थसमय इति इन तीनों भेदों में से समयशब्दका अर्थ और लोकालोकका भेद कहते हैं; - [ पंचानां ] पंचास्तिकायका जो [ समवायः ] समूह सो [ समयः ] समय है [ इति ] इस प्रकार [ जिनोत्तमैः ] सर्वशवीतरागदेव करके [ प्रज्ञप्तं ] कहा गया है, अर्थात् समय शब्द तीन प्रकार है: - शब्दसमय, ज्ञानसमय और अर्थसमय । इन तीनों भेदोंमेंसे जो इन पंचास्तिकायकी रागद्वेषरहित यथार्थ अक्षर, पद वाक्यकी रचना सो द्रव्यश्रुतरूप 'शब्दसमय' है; और उस ही शब्दश्रुतका मिध्यात्वभावके नष्ट होनेसे जो यथार्थ ज्ञान होना सो भावश्रुतरूप 'ज्ञानसमय' है; और जो सम्यग्ज्ञानके द्वारा पदार्थ जाने जाते हैं, उनका नाम 'समय' कहा जाता है. [ स एव च ] वह ही अर्थसमय पंचास्तिकायरूप सबका सन [ लोकः भवति ] लोक नामसे कहा जाता है. [ ततः ] तिस छोकसे भिन्न [ अमित: ] मर्यादारहित अनन्त [ खं ] आकाश है सो [ अलोकः ] अठोक है । भावार्थ - अर्थसमय लोक अलोकके भेदसे दो प्रकार है। जहां पंचास्तिकायका समूह
१ द्रव्यरूपशब्द समयः. २ भावागमसम्यग्ज्ञानम् . ३ ज्ञातानाम्. ४ अत्र ग्रंथे त्रिषु मध्ये वा. ५ वांछितः प्रारब्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org