Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 280
________________ पास्तिकायः । यः खलु मोक्षार्थमुद्यतमनाः समुपार्जिताचिन्त्य संयमतपोभारोऽप्यसंभावितपर मवैराग्यभूमिकाधिरोहणसमर्थप्रभुशक्तिः पिञ्जनलग्नतूलन्यासन्यायभयेन नवपदार्थैः सहाईदादिरु दूरतरं निर्वाणं भवति । कस्य ? अभिगदबुद्धिस्स अभिगतबुद्धेः तद्गतबुद्धेः । कं प्रति ? सपदत्थं तिस्थयरं जीवादिपदार्थसहिततीर्थंकरं प्रति । पुनरपि किंविशिष्टस्य ? सुत्तरोचिस्स श्रुतरोचिन आगमरुचेः । पुनरपि कथंभूतस्य ? संजमतव संपजुत्तस्स संयमतपः संप्रयुक्तस्यापीति । इतो विस्तरः । बहिरंगेन्द्रियसंयम प्राणसंयमबलेन रागाद्युपाधिरहितस्य ख्यातिपूजालाभनिमित्ताने मनोरथरूपविकल्पजालज्वालावलिरहितत्वेन निर्विकल्पस्य च चित्तस्य निनशुद्धात्मनि संयमार्थं स्थितिकरणात्संयतोपि अनशनाद्यनेकविध वाह्य तपश्चरण बलेन समस्त परद्रव्येच्छानिरोधलक्षणेनाभ्यन्तरतपसा च नित्यानन्दैकात्मस्वभाव प्रतपनाद्विजयनात्तपस्थोपि यदा विशिष्ट संहननादिशक्त्यभावानिरंतरं तत्र स्थातुं न शक्नोति तदा किंकरोति ? कापि काले शुद्धात्मभावनानुकूलजी वा दिपदार्थप्रतिपादकमागमं रोचते । कदाचित्पुनर्यथा कोपि रामदेषादिपुरुषो देशान्तरस्थसीता दिल्लीसमीपादागतानां पुरुषाणां तदर्थ दानसन्मानादिकं करोति तथा मुक्तिश्री वशीकरणार्थं निर्दोषपरमात्मनां तीर्थकरपरम देवानां तथैव गणधरदेवभरत सगर मपांडवादिमहापुरुषाणां चाशुभरागवंचनार्थ शुभधर्मानुरागेण चरितपुराणादिकं शृणोति भेदाभेदरत्नत्रयभावनारतानामाचार्योपाध्यायादीनां गृहस्थावस्थायां च पुनर्दानपूजादिकं करोति च तेन कारणेन यद्यप्यनन्तसंसारस्थितिछेदं करोति कोप्यचरमदेहस्तद्भवे कर्मक्षयं न करोति तथापि पुण्यास्तव परिणामसहितत्वाद्भवे निर्वाणं न लभते भवान्तरे पुनर्ववेन्द्रादिपदं लभते । तत्र विमानपरिवारादिविभूति तृणवद्रणयन् सन् पंचमहाविदेहेषु गत्वा समवशरणे वीतरागसर्वज्ञान पश्यति निर्दोषपरमात्माराधारकगणधर देवादीनां च तदनन्तरं विशेषेण दृढधर्मो भूत्वा चतुर्थगुणस्थान २४३ ति [ तीर्थकरं ] अरहन्तादिक पूज्य परमेष्ठीमें [ अभिगतबुद्धेः ] रुचि लिये हुए श्रद्धारूप बुद्धिवाले पुरुषको [ निर्वाणं ] सफल कर्मरहित मोक्षपद [ दूरतरं ] अतिशय दूर होता है । जो नव पदार्थ, पंचपरमेष्ठी में भक्ति करता है वह पुरुष कैसा है ? [ सूत्ररोचिनः ] सर्वज्ञ वीतरागणीत सिद्धान्तका श्रद्धानी है। और कैसा है ? [ संयमतपः संप्रयुक्तस्य ] इन्द्रियदंडन और घोर उपसर्गरूप तपसे संयुक्त है। भावार्थ - जो पुरुष मोक्ष के निमित्त उद्यमी हुआ प्रवर्तमान है और मनसे अगोचर जिसने संयमतपका भार लिया है अर्थात् अङ्गीकार किया है तथा परम वैराग्यरूपी भूमिकामें चढ़नेकी जिसमें उत्कृष्ट शक्ति है, और विषयानुराग भावसे रहित है तथापि प्रशस्त रागरूप परसमयसे संयुक्त है । उस प्रशस्त रागके संयोगसे नवपदार्थ तथा पंचपरमेष्ठी में भक्तिपूर्वक प्रतीति श्रद्धा उपजती है, ऐसे परसमयरूप प्रशस्त रामको छोड़ नहीं सकता । जैसे रुई धुननेवाला पुरुष ( धुनिया ) रुई धुनते चुनते पीजनी में लगी हुई रुईको दूर करनेके भयसे संयुक्त है, वैसे राग दूर नहीं होता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294