Book Title: Panchastikaya
Author(s): Kundkundacharya,
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
पञ्चास्तिकायः ।
२२१ अथ खलु भगवतः केवलिनो भावमोक्षे सति प्रसिद्धपरमसंवरस्योत्तरकर्मसन्ततो नि. रुद्धायां परमनिर्जराकारणध्यानप्रसिद्धौ सत्यां पूर्वकर्मसंततौ कदाचित्स्वभावेनैव कदाचित्समुद्घातविधानेनायुःकर्मसमभूतः स्थित्यामायुःकर्मानुसारेणैव निर्जीयमाणायामपुनर्भवाय
भवं येन कारणेन भवशब्दवाच्यं नामगोत्रसंझं कर्मद्वयं मुचति तेण सो मोक्खो तेन कारणन स प्रसिद्धो मोक्षो भवति । अथवा स पुरुष एवाभेदेन मोक्षो भवतीत्यर्थः । तद्यथा । अथास्य केवलिनो भावमोक्षे सति निर्विकारसंवित्तिसाध्यं सकलसंवरं कुर्वतः पूर्वोक्तशुद्धात्मध्यानसाध्यां चिरसंचितकर्मणां सकलनिर्जरां चानुभवतोन्तर्मुहूर्तजीवितशेषे सति वेदनीयनामगोत्रसंज्ञकर्मत्रयस्यायुषः सकाशादधिकस्थितिकाले तत्कर्मत्रयाधिकस्थितिविनाशार्थ संसारस्थितिविनाशार्थ वा दंडकपाटप्रतरलोकपूर्णसंज्ञं केवलिसमुद्घातं कृत्वाथवायुष्यसहकर्मत्रयस्य संसारस्थितेर्वा समानस्थितिकाले पुनरकृत्वा च तदनन्तरं स्वशुद्धात्मनिश्चलवृत्तिरूपं सूक्ष्मक्रियाप्रतिपातिसंज्ञमुपचारेण तृतीयशुक्लध्यानं कुर्वतः तदनन्तरं सयोगिगुणस्थानमतिक्रम्य सर्वप्रदेशाहादैकाकारपरिणतपरमसमरसीभावलक्षणसुखामृतरसास्वादतृप्तं समस्तशीलगुणनिधानं समुच्छिन्न क्रियासंज्ञं चतुर्थशुक्लध्यानाभिधानं परमयथाख्यातचारित्रं प्राप्तस्यायोगिद्विचरमसमये शरीरादिद्वासप्ततिप्रकृतिचरमसमये वेदनीयायुष्यनामगोत्रसंज्ञकर्मचतुष्करूपस्य त्रयोदशप्रकृतिपुद्गलपिंडस्य जीवेन सहात्यन्तविश्लेषो द्रव्यमोझो भवति । तदनंतरं किं करोति भगवान् ? पूर्वप्रयोगादसंगत्वाद्वन्धच्छे. दात्तथागतिपरिणामाच्चेति हेतुचतुष्टया रूपात सकाशाद्यथासंख्येनाविशुद्धकुलालचक्रवद्वयपगतलेपालाबुवदेरण्डवीजवदग्निशिखावच्चेति दृष्टांतचतुष्टयेनैकसमयेन लोकाग्रं गच्छति । परतो गतिकारणभूतधर्मास्तिकायाभावात्तत्रैव लोकाग्रे स्थितः सन् विषयातीतमनश्वरं परमसुखमनंत[सः ] वह भगवान् परमेश्वर [ भवं ) . अघातिकर्म सम्बन्धी संसारको [ मुञ्चति ] छोड़ देता है, नष्ट कर देता है [ तेन मोक्षः ] इसलिये द्रव्य मोक्ष कहा जाता है । भावार्थ-इस केवली भगवानके भावमोक्ष होनेपर परमसंवर भाव होते हैं । उनसे आगामी कालसम्बन्धिनी कर्मकी परंपराका निरोध होता है । और पूर्व बंधे कर्मोंकी निर्जराका कारण ध्यान होता है, उससे पूर्वकर्मसंततिका किसी कालमें तो स्वभावहीसे अपना रस देकर खिरना होता है और किसी काल समुद्घातविधानसे कर्मोंकी निर्जरा होती है। और किसी काल यदि वेदनी, नाम, गोत्र इन तीन कर्मोंकी स्थिति आयुकर्मकी स्थितिके बराबर हो तब तो सब चार अघातिया कर्मोंकी स्थिति बराबर हो खिरके मोझ अवस्था होती है और जो आयुकर्मकी स्थिति अल्प हो और वेदनीय, नाम, गोत्रकी बहुत हो तो समुद्घात स्थिति खिरके मोक्ष अवस्था होती है । इस
१ मोक्षाय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294