Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 257
________________ २२० श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । व्यपदेशाईमात्मनः स्वरूपं पूर्वसंचितकर्मणां शक्तिशातनं वा विलोक्य निर्जराहेतुत्वेनोपवर्ण्यत इति ॥ १५२ ॥ द्रव्यमोक्षस्वरूपाख्यानमेतत् ; जो संवरेण जुत्तो णिजरमाणोध सव्वकम्माणि । ववगदवेदाउस्सो मुयदि भवं तेण सो मोक्खो ॥१५३॥ यः संबरेण युक्तो निर्जरनथ सर्वकर्माणि । ब्यपगतवेद्यायुष्को मुञ्चति भवं तेन स मोक्षः ॥१५३।। परमाणुरिति कोथैः रागादिविकल्परहिता सूक्ष्मावस्था । तस्याः सूक्ष्मत्वं कथमिति चेत् । इंद्रियमनो. विकल्पाविषयत्वादिति भावपरमाणुशब्दस्य व्याख्यानं ज्ञातव्यं । अयमत्र भावार्थः-प्राथमिकानां चित्चस्थिरीकरणा) विषयाभिलाषरूपध्यानवंचनार्थं च परंपरया मुक्तिकारणं पंचपरमेष्ठयादिपरद्रव्यं ध्येयं भवति दृढतरध्यानाभ्यासेन चित्ते स्थिरे जाते सति निजशुद्धात्मस्वरूपमेव ध्येयं । तथा चोक्तम् श्रीपूज्यपादस्वामिभिः निश्चयध्येयव्याख्यानं । आत्मानमात्मा आत्मन्येवात्मनासौ क्षणमुपजनयन् सन् स्वयंभूः प्रवृत्तः । अस्य व्याख्यानं क्रियते । आत्मा कर्ता आत्मानं कर्मतापन्नं आत्मन्येवाधिकरणभूते आत्मनः करणभूतेन असौ प्रत्यक्षीभूतात्मा क्षणमन्तमुहूर्तमुपजनयन् धारयन् सन् स्वयंभूः प्रवृत्तो सर्वज्ञो जात इत्यर्थः । इति परस्परसापेक्षनिश्चयव्यवहारनयाभ्यां साध्यसाधकमावं ज्ञात्वा ध्येयविषये विवादो न कर्तव्यः ।। १५२ ॥ अथ सकलमोक्षसंज्ञं द्रव्यमोक्षमावेदयति;-जो यः कर्ता संवरेण जुत्तो परमसंवरेण युक्तः । किं कुर्वन् ? णिजरभाणो य निर्जरयंश्च । कानि । सव्वकम्माणि सर्वकर्माणि । पुनः किंविशिष्टः । ववगदवेदाउस्सो व्यपगतवेदनीयायुष्यसंज्ञकर्मद्वयः । एवंभूतः स किंकरोति ? मुअदि भवं त्यजति वेदनसे रहित होता है। ज्ञानावरण, दर्शनावरण कर्मके जाने पर अनन्तज्ञान, अनन्त दर्शनसे शुद्ध चेतनामयी होता है । इस कारण अतीन्द्रिय रसका आस्वादी होकर बाह्य पदार्थों के रसको नहीं भोगता । और वही परमेश्वर अपने शुद्ध स्वरूपमें अखंडित चैतन्यस्वरूपमें प्रवर्तित होता है। इस कारण कथंचित्प्रकार अपने स्वरूपका ध्यानी भी है अर्थात् परद्रव्यसंयोगसे रहित आत्मस्वरूपध्यान नामको पाता है। इस कारण केवलीकेभी उपचारमात्र स्वरूप-अनुभवनकी अपेक्षा ध्यान कहा जाता है। पूर्व बंधे कर्म अपनी शक्तिकी कमीसे समय समय खिरते रहते हैं, इस कारण वही ध्यान निर्जराका कारण है । यह भावमोक्षका स्वरूप जानो ॥ १५२ ।। आगे द्रव्यमोक्षका स्वरूप कहते हैं;-[ यः ] जो पुरुष [ संवरेण युक्तः ] आत्मानुभवरूप परमसंवरसे संयुक्त है [ अथ ] अथवा [ सर्वकर्माणि ] अपने समस्त पूर्व बन्धे कर्मोंको [ निरन् ] अनुक्रमसे खपाता हुआ प्रवर्तित है, और जिस पुरुषसे [ व्यपगतवेद्य युष्कः ] वेदनीय, नाम, गोत्र, आयु कम दूर हो गए हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294