Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 266
________________ पञ्चास्तिकायः। २२९ स्वकं चरति जीवः । यतो हि दृशिज्ञप्तिस्वरूपे पुरुष तन्मात्रत्वेन वर्तनं स्वचरितमिति ॥ १५८ ॥ शुद्धस्वचरितप्रवृत्तिपथप्रतिपादनमेतत् ; चरियं चरदि सगं सो जो परदवप्पभावरहिदप्पा । दसणणाणवियप्पं अवियप्पं चरदि अप्पादो ॥१५९॥ चरितं चरति स्वकं स यः परद्रव्यात्मभावरहितात्मा । __ दर्शनज्ञानविकल्पमविकल्पं चरत्यात्मनः ॥ १५९ ॥ यो हि योगीन्द्रः समस्तमोहव्यूहबहिर्भूतत्वात्परद्रव्यस्वभावभावरहितात्मा सन्, स्वद्रव्यमेवाभिमुख्येनानुवर्तमानः स्वस्वभावभृतं दर्शनज्ञानविकल्पमप्यात्मनोऽविकल्पत्वेन चकल्पजालरहितत्वेनैकाग्रमनाः । पुनश्च किं करोति ? जाणदि जानाति स्वपरपरिच्छित्त्याकारेणोपलभते पस्सदि पश्यति निर्विकल्परूपेणावलोकयति णियदं निश्चितं । कं ? अप्पणं निजात्मानं । केन कृत्वा ? सहावेण निर्विकारचैतन्यचमत्कारप्रकाशेनेति । ततः स्थितं विशुद्धज्ञानदर्शनलक्षणे जीवस्वभावे निश्चलावस्थानं मोक्षमार्ग इति ॥१५८॥ अथ तमेव स्वसमयं प्रकारांतरेण व्यक्तीकरोति;-चरदि चरति । किं ? चरियं चरितं । कथंभूतं ? सगं स्वकं सो स पुरुषः निरुपरागसदानंदैकलक्षणं निजात्मानुचरणरूपं जीवितमरणलाभालाभसुखदुःखनिंदाप्रशंसादिसमताभावानुकूलं स पुरुषः स्वकीयं चरितं चरति । यः किंविशिष्टः ? जो परदव्वप्पभावरहिदप्पा यः परद्रव्यात्मभावरहितात्मा पंचेन्द्रियविषयाभिलाषममत्वप्रभृतिनिरवशेषविकल्पजालरहितत्वात्समस्तबहिरंगपरद्रव्येषु ममत्वकारणभूतेषु योगी स्वात्मभाव उपादेयबुद्धिरालंबनबुद्धियेयबुद्धिएकाग्रतासे चित्तके निरोधपूर्वक स्वरूपमें मगन होता हुआ [ स्वकचरितं ] स्वसमयके आचरणको [ चरति ] आचरण करता है । भावार्थ-आत्मस्वरूपमें निजगुणपर्यायके निश्चलस्वरूपमें अनुभवन करनेका नाम स्वसमय है और उसका ही नाम स्वचारित्र है ॥ १५८ ॥ आगे शुद्ध स्वचारित्रमें प्रवृत्तिका मार्ग दिखाते हैं;-[ यः ] जो पुरुष [ स्वकं चरितं ] अपने आचरणको [ चरति ] आचरता है [ सः ] वह पुरुष [ आत्मनः ] आत्माके [ दर्शनज्ञानविकल्पं ] दर्शन और ज्ञानके निराकार साकार अवस्थारूप भेदको [ अविकल्पं ] भेदरहित [ चरति ] आचरता है । कैसा है वह भेदविज्ञानी ? [ परद्रव्यात्मभावरहितात्मा ] परद्रव्यमें अहंभावरहित है स्वरूप जिसका ऐसा है। भावार्थ-जो वीतराग स्वसंवेदन ज्ञानी समस्त मोहचक्रसे रहित है और परभावोंका त्यागी होकर आत्मभावोंमें सन्मुख हुआ अधिकतासे प्रवर्तित है । आत्मद्रव्यमें स्वाभाविक जो दर्शन-ज्ञान का गुणभेद उसको आत्मासे अभेदरूप १ सन्मुखीभूत्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294