Book Title: Panchastikaya
Author(s): Kundkundacharya,
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
पञ्चास्तिकायः ।
२२५
स्वसमयपरसमयोपादानव्युदासपुरस्सरकर्मक्षयद्वारेण जीवस्वभावनियतचरितस्य मोक्षमार्गत्वद्योतनमेतत् ;
जीवो सहावणियदो अणियदगुणपजओध परसमओ। जदि कुणदि सर्ग समयं पब्भस्सदि कम्मबंधादो ॥१५५॥
जीवः स्वभावनियतः अनियतगुणपर्यायोऽथ परसमयः ।
___ यदि कुरुते स्वकं समयं प्रभ्रस्यति कर्मबन्धात् ॥१५५॥ संसारिणो हि जीवस्य ज्ञानदर्शनावस्थितत्वात् स्वभावनियतस्याप्यनादिमोहनीयोदयानुवृत्तिरूपत्वेनोपरक्तोपयोगस्य सतः समुपात्तभावस्वरूप्यत्वादनियतगुणपर्यायत्वं परसमयः । परचरितमिति यावत् । तस्यैवानादिमोहनीयोदयानुवृत्तिपरत्वमपास्य अत्यन्तशुद्धोपयोगस्य सतः समुपात्तभावैक्यरूप्यत्वानियतगुणपर्यायत्वं स्वसमयः । स्वचरितमिति परमठुकारणाणं कारण हु जाणियं किंपि" ॥ १५४ ॥ एवं जीवस्वभावकथनेन जीवस्वभावनियतचरितमेव मोक्षमार्ग इति कथनेन च प्रथमस्थले गाथा गता । अथ स्वसमयोपादानेन कर्मक्षयो भवतीति हेतोर्जीवस्वभावनियतं चरितं मोक्षमार्गो भवत्येवं भण्यते-जीवो सहावणियदो जीवो निश्चयेन स्वभावनियतोपि अणियदगुणपजओ य परसमओ अनियतगुणपर्यायः सन्नथ परसमयो भवति । तथाहि । जीवः शुद्धनयेन विशुद्ज्ञानदर्शनस्वभावस्तावत् पश्चाद्वयवहारेण निर्मोहशुद्धात्मोपलब्धिप्रतिप अभूतेनानादिमोहोदयवशेन मतिज्ञानादिविभावगुणनरनारकादिविभावपर्यायपरिणतः सन् परसमयरतः परचरितो भवति यदा तु निर्मलविवेकज्योतिःसमुत्पादकेन परमात्मानुभूतिलक्षणेन परमकलानुभवेन शुद्धबुद्धकस्वभावमात्मानं भावयति तदा स्वसमयः स्वचरितरतो भवति जदि कुणदि सगं समयं यदि चेत्करोति स्वकं समयं एवं स्वसमयपरसमयस्वरूपं ज्ञात्वा यदि निर्विकारस्वसंबित्तिरूपस्वसमयं करोति परिणमति पब्भस्सदि कम्मबंधादो प्रभ्रष्टो भवति लीन है, परभावसे परान्मुख है, स्वसमयरूप है सो साक्षात् मोक्षमार्ग जानना ।। १५४ ॥ आगे स्वसमयका ग्रहण परसमयका त्याग हो तब कर्मक्षयका द्वार होता है, उससे जीवस्वभावकी निश्चल थिरताका मोक्षमार्गस्वरूप दिखाते हैं;-[ जीवः ] यद्यपि यह आत्मा [ स्वभावनियतः ] निश्चयसे अपने शुद्ध आत्मीक भावोंमें निश्चल है तथापि व्यवहारनयसे अनादि अविद्याकी वासनासे [ अनियतगुणपर्यायः ] परद्रव्यमें उपयोग होनेसे परद्रव्यकी गुणपर्यायोंमें रत है, अपने गुणपर्यायोंमें निश्चल नहीं है, ऐसा यह जीव [ परसमयः ] परचारित्रका आचरणवाला कहा जाता है। [ अथ ] फिर वही संसारी जीव काललब्धि पाकर [ यदि ] यदि [ स्वकं समयं ] आत्मीक स्वरूपके आचरणको [ कुरुते ] करता है [ तदा ] तब [ कर्मबन्धात् ] द्रव्यकर्मके
१. ४ उपरत्तोपयोगरूपेण उत्पन्नस्य ।
२९ पञ्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/278ba9e09303a9e390e07783e861c6683a7ea45587da1c2a7f2c9b9197b42edc.jpg)
Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294