Book Title: Panchastikaya
Author(s): Kundkundacharya,
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् ।
यापादिताश्रद्धानाभावस्वभावं भावांतरं श्रद्धानं सम्यग्दर्शनं, शुद्धचैतन्यरूपात्मतत्त्ववि - निश्चयबीजम् । तेषामेव मिथ्यादर्शनोदयान्नौयानंसंस्कारादिस्वरूपविपर्य्ययेणाध्यवसीयमा - नानां तन्निवृत्तौ समजसाध्यवसायैः सम्यक्ज्ञानं । मनाक् ज्ञानचेतनाप्रधानात्मतत्वोपलंभबीजम् । सम्यग्दर्शनज्ञानसन्निधानादमार्गेभ्यः समग्रेभ्यः परिच्युत्य स्वतत्त्वे विशेषेण रूढमार्गाणां सतामिन्द्रियानिन्द्रियविषयभूतेष्वर्थेषु रागद्वेषपूर्वक विकाराभावाभिर्विकाराव बोधस्वभावः सममाधारित्रं, तदात्वायतिरमणीयमनणीय सोऽपुनर्भवसौख्यस्यैकबीजम् । संबन्धि | भावाणं पंचास्तिकायषद्रव्यविकल्परूपं जीवाजीवद्वयं जीवपुद्गलसंयोग परिणामोत्पन्नास्वत्रादिपदार्थसप्तकं चेत्युक्तलक्षणानां भावानां जीवादिनवपदार्थानां । इदं तु नवपदार्थविषयभूतं व्यवहारसम्यक्त्वं । किंविशिष्टं ? शुद्धजीवास्तिकायरुचिरूपस्य निश्चयसम्यक्त्वस्य छद्मस्थावस्थायां साधकत्वेन बीजमृतं तदेव निश्वयसम्यक्त्वं क्षायिकसम्यक्त्वबीजभूतं । तेसिम - तेषाम् नवपदार्थानामधिगमो नौयानसंस्काररूप विपरीतात् अनभिनिवेशगतिरधिगमः संशयादिरहिताऽत्रबोधः । णाणं सम्यग्ज्ञानं इदं तु नवपदार्थ विषयव्यवहारज्ञानं स्थावस्थायाम् आत्मविषयस्व संवेदनज्ञानस्य परंपरया बीजं तदपि स्वसंवेदनज्ञानं केवलज्ञानबीजं भवति । चारितं चारित्रं भवति । स कः ? समभावो समभावः । केषु ? विषयेषु इन्द्रियमनोगत सुख दुखोत्पत्तिरूपशुभाशुभ विषयेषु । केषां भवति ? विरूढमग्गाणं पूर्वोक्तसम्यक्त्वज्ञानबलेन समस्तान्यमार्गेभ्यः प्रच्युत्य विशेषेण रूढमार्गाणां विरूढमार्गाणां परिज्ञातमोक्षमार्गाणां । इदं तु व्यवहारचारित्रं बहिरंगसाधकत्वेन वीतरागचारित्र
ܘܕ
.
[ अधिगमः ] यथाथै अनुभवन [ ज्ञानं ] सम्यग्ज्ञान है और [ विषयेषु ] पंचेन्द्रियोंके विषयों में [ अविरूढमार्गाणां ] नहीं की है अति दृढता से प्रवृत्ति जिन्होंने ऐसे भेदविज्ञानी जीवोंका [ समभाव : ] रागद्वेषरहित शान्तस्वभाव [ चारित्रं ] सम्यकूचारित्र है । भावार्थ - जीवों के अनादि अविद्याके उदयसे विपरीत पदार्थोंकी श्रद्धा है । काललब्धिके प्रभावसे मिथ्यात्व नष्ट हो, तब पदार्थों की यथार्थं प्रतीति हो, उसका नाम सम्यग्दर्शन है । वही सम्यग्दर्शन शुद्ध चैतन्यस्वरूप आत्मपदार्थ के निश्चय करने में बीजभूत है | मिथ्यात्व के उदयसे संशय, विमोह, विभ्रमस्वरूप पदार्थों का ज्ञान होता है । जैसे नावपर चढ़ते
१ कथंभूतं सम्यग्दर्शनं शुद्धचैतन्य स्वरूपात्मतत्त्वविनिश्चयबीजम् २ नवपदार्थानामेव. ३ यथा नौयानसंस्कारादिस्वरूपविपर्ययेणेत्यनेन नावि स्थितस्य स्वस्य गमनं न दृश्यते । अन्येषां स्थिरीभूतानां सर्वेषां वृक्षपर्वतादीनां गमनं दृश्यते । कुतः स्वसंस्कारादिस्वरूपविपर्ययात् । अनेन संस्कारादिस्वरूपविपय्ययेण अध्यव सीयमानानां निश्चीयमानानां तथा मिथ्यादर्शनोदयात् स्वरूपविपर्ययेण गृहीतानां नवपदार्थानाम् ४ पुनः तन्निवृत्तौ मिथ्यादर्शननिवृत्ती सत्याम् ५ सम्यनिर्णयः ६ कथंभूतं सम्यग्ज्ञानं मनाक् ज्ञानचेतनाया: प्रधानात्मतत्त्वोपलम्भबोजम् ७ मागं आरूढानां तिष्ठतां. ८ कथंभूतं चारित्रं तदात्वायतिरमणीय वर्तमाने उत्तरकाले च रमणीयं सुखदायकं । पुनः कीदृशम्, अनणीयसः अपुनर्भ व सौख्यस्यै रुबीज । अनणीयसः महतः अपुनर्भवसौख्यस्य मोक्षस्य एक बीजम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294