Book Title: Panchastikaya
Author(s): Kundkundacharya,
Publisher: Shrimad Rajchandra Ashram
View full book text
________________
१८८
श्रीमद्राजचन्द्रजैनशालामालायाम् । तेषामचेतनत्वसामान्यत्वात् । अचेतनत्वसामान्यश्चाकाशादीनामेव । चेतनता जीवस्यैव । चेतनत्वसामान्यादिति ॥१२४॥
आकाशादीनामचेतनत्वसामान्ये पुनरनुमानमेतत् ;सुहदुक्खजाणणा वा हिदपरियम च अदिदभीरत्तं । जस्स ण विजदि णिच्च तं समणा विति अजीवं ॥१२५॥
सुखदुःखज्ञानं वा हितपरिकर्म चाहितभीरुत्वं ।।
यस्य न विद्यते नित्यं तं श्रमणा विदंत्यजीवं ॥१२५।। येन षोडशगाथाभिनवपदार्थप्रतिपादकद्वितीयमहाधिकारमध्ये "द्वितीयांतराधिकारः" समाप्तः । अथ भावकर्मद्रव्यकर्मनोकर्ममतिज्ञानादिविभावगुणनरनारकादिविभावपर्यायरहितः केवलज्ञानाद्यनंतगुणस्वरूपो जीवादिनवपदार्थांतर्गतो मूतार्थपरमार्थरूपः शुद्धसमयसाराभिधान उपादेयभूतो योऽसौ शुद्धजीवपदार्थस्तस्मात्सकाशाद्विलक्षणस्वरूपस्याजीवपदार्थस्य गाथाचतुष्टयेन व्याख्यानं क्रियते । तत्र गाथा चतुष्टयमध्ये अनीवत्वप्रतिपादनमुख्यत्वेन "आयासकाल" इत्यादिपाठक्रमेण गाथात्रयं, तदनंतरं भेदभावनाथ देहगतशुद्धजीवप्रतिपादनमुख्यत्वेन "अरसमरूवं" इत्यादि सत्रमेकं. एवं गाथाचतुष्टपर्यतं स्थलद्वयेनाजीवाधिकारव्याख्याने समुदायपातनिका । तद्यथा । अथाकाशादीनामजीवत्वे कारणं प्रतिपादयति;- आकाशकालपुद्गलधर्माधर्मष्वनंतज्ञानदर्शनादयो जीवगुणाः सन्ति न ततः कारणात्तेषामचेतनत्वं भणितं । कस्मात् तेषां जीवगुणा न संतीतिचेत् । युगपज्जगत्त्रयकालत्रयवर्तिसमस्तपदार्थपरिच्छेदकत्वेन जीवस्यैव चेतकत्वादिति सूत्राभिप्रायः ॥ १२४ ॥ अथाकाशादीनामेवाचेतनत्वे साध्ये पुनरपि कारणं कथयामीत्यभिप्राय मनसि धृत्वा सूत्रमिदं प्रतिपादयति;-सुखदुःखज्ञातृता वा हितपरिकर्म च तथैवाहितभीरुत्वं यस्य पदार्थस्य न विद्यते नित्यं तं श्रमणा ब्रुवंत्यजीवमिति । तदेव कथ्यते । अज्ञानिनां हितं स्रग्वनिता चंदनादि तत्कारणं दानपूजादि, अहितमहि विषकंटकादि । संज्ञानिनां पुनरक्षयानंतसुखं तत्कारणमूतं निश्चयरत्नत्रयपरिणतं परमात्मद्रव्यं च हितमहितं पुनराकुलत्वोत्पादकं दुःखं तत्कारआकाशादि पंचद्रव्योंके [ अचेतनत्वं ] चेतनारहित जड़भाव [ भणितं । वीतराग भगवानने कहा है । चेतनता ] चैतन्यभाव [ जीवस्य ] जीवद्रव्यके ही कहा गया है । भावार्थ-आकाशादि पांच द्रव्य अचेतन जानो, क्योंकि उनमें एक जड़ ही धर्म है । जीवद्रव्यमात्र एक चेतन है ॥ १२४ ॥ आगे आकाशादिकमें निश्चयसे चैतन्य है ही नहीं, ऐसा अनुमान दिखाते हैं;-[ यस्य ] जिस द्रव्यके [ सुखदुःखज्ञानं ] सुखदुःखको जानना [ वा ] अथवा [ हितपरिकर्म ] उत्तम कार्यों में प्रवृत्ति [च ] और [ अहितभीरुत्वं ] दुखदायक कार्यसे भय [ न विद्यते ] नहीं है [ श्रमणाः ] गणधरादिक [ तं नित्यं ] सदैव उस द्रव्यको [ अजीवं ] अजीव ऐसा नाम [ विदंति ] जानते हैं । भावार्थ-जिन द्रव्योंसे सुखदुःखका जानना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294