Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 247
________________ २१० श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । ___ यो हि संवरेण शुभाशुभपरिणामपरमनिरोधेन युक्तः परिज्ञातवस्तुस्वरूपः परप्रयोजनेभ्यो व्यावृत्तबुद्धिः केवलं स्वप्रयोजनसाधनोधतमनाः आत्मानं स्वोपलम्भेनोपलभ्य गुणगुंणिनोर्वस्तुत्वेनाभेदात्तमेव ज्ञानं स्वं स्वनाविचलितमनास्संचेतयते स खलु नितान्तनिरस्नेहः प्रहीणस्नेहाभ्यङ्गपरिष्वङ्गशुद्धस्फटिकस्तम्भवत् पूर्वोपात्तं कर्मरजः संधुनोति । एतेन निर्जरामुख्यत्वे हेतुत्वं ध्यानस्य घोतितमिति ॥ १४५ ॥ ध्यानस्वरूपाभिधानमेतत् ;जस्स ण विजदि रागो दोसो मोहो व जोगपरिकम्मो । तस्स सुहासुहडहणो झाणमओ जायए अगणी ॥१४६॥ यस्य न विद्यते रागो द्वेषो मोहो वा योगपरिकर्म । तस्य शुभाशुभदहनो ध्यानमयो जायते अग्निः ॥१४६ । संवरेण युक्तः अप्पट्ठपसाहगो हि आत्मार्थप्रसाधकः हि स्फुटं हेयोपादेयतत्त्वं विज्ञाय परप्रयोजनेभ्यो व्यावृत्य शुद्धात्मानुभूतिलक्षणकेवलस्वकार्यप्रसाधकः अप्पाणं सर्वात्मप्रदेशेषु निर्विकारनित्यानन्दैकाकारपरिणतमात्मानं मुणिदूण मत्वा ज्ञात्वा रागादिविभावरहितस्वसंवेदनज्ञानेन ज्ञात्वा झादि निश्चलात्मोपलब्धिलक्षणनिर्विकल्पध्यानेन ध्यायति णियदं निश्चितं घोरोपसर्गपरीषहप्रस्तावे निश्चलं यथा भवति । कथंभूतमात्मानं ? णाणं निश्चयेन गुणगुणिनोरभेदाद्विशिष्टभेदज्ञानपरिणतत्वादात्मापि ज्ञानं सो सः पूर्वोक्तलक्षणः परमात्मध्यानं ध्याता । किं करोति ? संधुणोदि कम्मरयं संधुनोति कर्मरजो निर्जरयतीति । अत्र वस्तुवृत्त्या ध्यानं निर्जराकारणं व्याख्यातमिति सूत्रतात्पर्य ॥ १४५ ॥ अथ पूर्व यन्निर्जराकारणं भणितं ध्यानं तस्योत्पत्तिसा[ संवरेण युक्तः ] संवर भावोंसे संयुक्त है तथा [ आत्मार्थप्रसाधकः ] आत्मीक स्वभावका साधनेवाला है । [ सः ] वह पुरुष [ हि ] निश्चयसे [ आत्मानं ] शुद्ध चिन्मात्र आत्मस्वरूपको [ ज्ञात्वा ] जानकर [ नियतं ] सदैव । ज्ञानं ] आत्माके सर्वस्वको [ ध्यायति ] ध्याता है, वही पुरुष [ कमरजः ] कमरूपी धूलिको [संधुनोति ] उड़ा देता है । भावार्थ- जो पुरुष कर्मों के निरोधसे संयुक्त है, आत्मस्वरूपका जाननेवाला है, वह परकार्योंसे निवृत्त होकर आत्मकार्यका उद्यमी होता है, तथा अपने स्वरूपको पाकर गुणगुणीके अभेद कथनसे अपने ज्ञानगुणको आपसे अभेद निश्चल अनुभव करता है, वह पुरुष सर्वथा प्रकार वीतराग भावोंके द्वारा पूर्वकालमें बंधी हुये कर्मरूपी धूलिको उड़ा देता है अर्थात् कर्मोको खपा देता है। जैसे चिकनाई रहित शुद्ध स्फटिकका थंभ निर्मल होता है उसी प्रकार निर्जराका मुख्य हेतु ध्यान है अर्थात् निर्मलताका कारण है ॥ १४५ । अब ध्यानका स्वरूप कहते हैं;-[ यस्य ] जिस जीवके १ ज्ञानादि आत्मनः गुणः, आस्मा गुणी तयोः. २ अतिशयेन रागद्वेषमोहरहितः. ३ निराकरोति. ४ कयनेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294