Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 253
________________ २१६ श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । रागादीनामन्तरङ्गत्वान्निश्चयेन बन्धहेतुत्वमवंसेयमिति ॥ १४९ ॥ ति बन्धपदार्थव्याख्यानं समाप्तम् । अथ मोक्षपदार्थव्याख्यानम् । द्रव्यकर्ममोक्षहेतुपरमसंवररूपेण भावमोक्षस्वरूपाख्यानमेतत् ;हेदुमभावे णियमा जायदि णाणिस्स आसवणिरोधो । आसवभावेण विणा जायदि कम्मस्स दुणिरोधो ॥१५॥ कम्मस्साभावेण य सव्वण्हू सबलोगदरसी य । सावदि इंदियरहिदं अव्वावाह सुहमणंतं ॥१५१॥ जुम्म । हेत्वभावे नियमाज्जायते ज्ञानिनः आस्रवनिरोधः । आस्रवभावेन विना जायते कर्मणस्तु निरोधः ॥१५०॥ कर्मणामभावेन च सर्वज्ञः सर्वलोकदर्शी च । प्राप्नोतीन्द्रियरहितमव्याबाधं सुखमनन्तं ।। १५१ ।। युग्मं । आस्रवहेतुहि जीवस्य मोहरागद्वेषरूपो भावः। तदभावो भवति ज्ञानिनः। तदभावे बंध एव । कस्मात् । संसारिणां सर्वदैव कर्मोदयस्य विद्यमानत्वादिति । तस्माद् ज्ञायते नवतरदव्यकर्मबंधस्योदयागतद्रव्यप्रत्यया हेतवस्तेषां च जीवगतरागादयो हेतव इति । ततःस्थितं न केवल योगा बहिरंगबंधकारणं द्रव्यप्रत्यया अपीति भावार्थः ॥ १४९ ॥ एवं नवपदार्थप्रतिपादकद्वितीयमहाधिकारमध्ये बंधव्याख्यानमुख्यतया गाथात्रयेण "नवमोतराधिकारः" समाप्तः ॥ अनंतरं शुद्धात्मानु. भूतिलक्षणनिर्विकल्पसमाधिसाध्ययागमभाषया रागादिविकल्परहित शुक्लध्यानसाध्ये वा मोक्षाधिकारे गाथाचतुष्टयं भवति । तत्र भावमोक्षः केवलज्ञानोत्पत्तिः जीवन्मुक्तोहत्पदमित्येकार्थः तस्याभिधानचतुष्टययुक्तस्यैकदेशमोक्षस्य व्याख्यानमुख्यत्वेन ' हेदु अभावे" इत्यादि सूत्रद्वयं । तदनंतरमयोगिचरमसमये शेषाघातिद्रव्यकर्ममोक्षप्रतिपादनरूपेण 'दसणणाणसमग्गं" इत्यादि सूत्रद्वयं । एवं गाथाचतुष्टयपर्यंत स्थलद्वयेन मोक्षाधिकारव्याख्याने समुदायपातनिका । अथ घातिचतुष्टयद्रव्यकर्ममोक्षहेतुभूतं परमसंवररूपं च भावमोक्षमाह-हेदु अभावे द्रव्यप्रत्ययरूपहेत्वभावे सति णियमा निश्चयात् जायदिजायते। कस्य । णाणिस्स ज्ञानिनः । स कः । आसवणिरोधो जीवाश्रितरागाद्यास्रवनिरोधः आसवभावेण होते हुये भी जीवके बंध नहीं होता, इस कारण रागादिक भाव ही बंध के अंतरंग मुख्य कारण हैं, गौणकारण चारित्रप्रत्यय है । इस प्रकार बंधपदार्थका व्याख्यान पूर्ण हुआ ॥ १४९ ॥ अब मोक्षपदार्थका व्याख्यान किया जाता है, सो प्रथम ही द्रव्यमोक्षका कारण परमसंवररूप मोक्षका स्वरूप कहते हैं;-[ हेत्वभावे ] रागादि कारणोंके अभावसे [ नियमात् ] निश्चयसे [ ज्ञानिनः ] भेद-विज्ञानीके [ आस्रवनिरोधः ] १ हेतुत्वं ज्ञातव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294