Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 252
________________ पञ्चास्तिकायः । २१५ मिथ्यात्वादिद्रव्यपर्यायाणामपि बहिरङ्गकारणद्योतनमेतत् ;हेदू चदुब्बियप्पो अट्ठवियप्पस्स कारणं भणिदं । तेसि पि य रागादी तेसिमभावे ण बझंति ॥१४९॥ हेतुश्चतुर्विकल्पोऽष्टविकल्पस्य कारणं भणितम् ।। तेषामपि च रागादयस्तेषामभावेन न बध्यन्ते ॥१४९॥ तन्त्रान्तरे किलाष्टविकल्पकर्मकारणत्वेन बन्धहेतुभूताश्चतुर्विकल्पाः प्रोक्ताः मिथ्यात्वासंयमकषाययोगा इति । तेषामपि जीवभावभूता रागादयो बन्धहेतुत्वस्य हेतवः । यतो रागादिभावानामभावे द्रव्यमिथ्यात्वासंयमकषाययोगसद्भावेऽपि जीवा न बध्यन्ते, ततो कारणाद्वहिरंगनिमित्तं योगः चिरकालस्थायित्वेन स्थित्यनुभागबंधहेतुत्वादभ्यंतरकारणं कषाया इति तात्पर्य ॥ १४८ ॥ अथ न केवलं योगा बंधस्य बहिरंगनिमित्तं भवंति मिथ्यात्वादि द्रव्यत्वादि द्रव्यप्रत्यया अपि रागादिभावप्रत्ययापेक्षया बहिरंगनिमित्तमिति समर्थयति;- हेदू हि हेतुः कारणं हि स्फुटं । कतिसंख्योपेतः । चहुवियप्पो उदयागतमिथ्यात्वाविरतिकषाययोगद्रव्यप्रत्ययरूपेण चतुर्विकल्पो भवति । कारणं भणियं स च द्रव्यप्रत्ययरूपश्चतुर्विकल्पो हेतुः कारणं भणितः । कस्य । अट्टवियप्परस रागाद्यपाधिरहितसम्यक्त्वाद्यष्टगुणसहितपरमात्मस्वभावप्रच्छादकस्य नवतराष्टविधद्रव्यकर्मणः तेसि पि य रागादी तेषामपि रागादयः तेषां पूर्वोक्तद्रव्यप्रत्ययानां रागादिविकल्परहित शुद्धात्मद्रव्यपरिणतेभिन्ना जीवगतरागादयः कारणा भवति । कस्मादिति चेत् । तेसिमभावे ण वज्झते यतः कारणात्तेषां जीवगतरागादिभावप्रत्ययानामभावे द्रव्यप्रत्ययेषु विद्यमानेष्वपि सर्वेष्टानिष्टविषयममत्वाभावपरिणता जीवा न बध्यंत इति । तथाहि-यदि जीवगतरागाद्यभावेपि द्रव्यप्रत्ययोदयमात्रेण बंधो भवति तर्हि सर्वदैव कि बंधमें बहिरंग कारण तो योग है और अंतरंग कारण जीवके रागादिक भाव हैं ॥ १४८ ॥ आगे द्रव्यमिथ्यात्वादिक बंधके बहिरंग कारण हैं ऐसा कथन करते हैं; - [ चतुर्विकल्पः ] चार प्रकारका द्रव्यप्रत्यय रूप [ हेतुः] कारण [ अष्टविकल्पस्य ] आठप्रकारके कर्मों का [ कारणं ] निमित्त [ भणितं ] कहा गया है [च] और [तेषां अपि] उन चार प्रकारके द्रव्यप्रत्ययोंका भी कारण [रागादयः) रागादिक विभाव भाव हैं [तेषां] उन रागादिक विभावरूपभावोंके [अभावे] विनाश होने पर [ न बध्यन्ते ] कर्म नहीं बंधते हैं। भावार्थ-आठप्रकार कर्मबंधके कारण मिथ्यात्व, असंयम, कषाय और योग ये चार प्रकारके द्रव्यप्रत्यय हैं। उन द्रव्यप्रत्ययोंके कारण रागादिक भाव हैं, अतएव बंधके कारणके कारण रागादिक भाव हैं। क्योंकि रागादिक भावोंके अभाव होनेसे द्रव्यमिथ्यात्व असंयम कषाय और योग इन चार प्रत्ययोंके १ अन्यसिद्धान्ते गोम्मटसारादिषु. २ मिथ्यात्वादीनां । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294