Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 250
________________ पञ्चास्तिकायः। २१३ बन्धस्वरूपाख्यानमेतत् ; जं सुहमसुहमुदिण्णं भावं रत्तो करेदि जदि अप्पा । सो तेण हवदि बंधो पोग्गलकम्मेण विविहेण ॥१४७॥ ____यं शुभाशुभमुदीर्ण भावं रक्तः करोति यद्यात्मा । स तेन भवति बद्धः पुद्गलकर्मणा विविधेन ॥ १४७ ॥ यदि खल्वयमपरोपाश्रयेणानादिरक्तः कर्मोदयप्रभावत्वादुदीणं शुभमशुभं वा भावं करोति, तदा स आत्मा तेन निमित्तभूतेन भावेन पुद्गलकर्मणा विविधेन बद्धो भवति । तदत्र मोहरागद्वेषस्निग्धः शुभोऽ शुभो वा परिणामो जीवस्य भाववन्धः । तन्निमित्तेन शुभाशुभकर्मत्वपरिणतानां जीवेन सहान्योन्यमूर्च्छनं पुद्गलानां द्रव्यबन्ध इति ॥ १४७ ।। बहिरङ्गान्तरङ्गबन्धकारणाख्यानमेतत् ;-- जोगणिमित्तं गहण जोगो मणवयणकायसंभूदो । भावणिमित्तो बंधो भावो रदिरागदोसमोहजुदो ॥१४॥ मोक्षमार्गाद्विलक्षणे बंधाधिकारे "जं सुह"मित्यादि गाथात्रयेण समुदायपातनिका । अथ बंधस्वरूपं कथयति; - जं सुहमसुहमुदिण्णं भावं रत्तो करेदि जदि अप्पा यं शुभा. शुभमुदीण भावं रक्तः करोति यद्यात्मा यद्ययमात्मा निश्चयनयेन शुद्धबुद्धकस्वभावोपि व्यवहारेणानादिबंधनोपाधिवशाद्रक्तः सन् निर्मलज्ञानानंदादिगुणास्पदशुद्धात्मस्वरूपपरिणतेः पृथग्भूता मुदयागतं शुभमशुभं वा स्वसंवित्तेश्च्युतो भूत्वा भावं परिणामं करोति सो तेण हवदिबंधो तदा स आत्मा तेन रागपरिणामेन कर्तृभूतेन बंधो भवति । केन करणभूतेन ? पोग्गलकम्मेण विविहेण कर्मवर्गणारूपपुद्गलकर्मणा विविधेनेति । अत्र शुद्धात्मपरिणतेर्विपरीतः शुभाशुभपरिणामो भावबंधः तन्निमित्तेन तैलम्रक्षितानां मलबंध इव जीवेन सह कर्मपुद्गलानां संश्लेषो द्रव्यबंध इति सूत्राभिप्रायः ॥ १४७ ।। अथ बहिरंगांतरंगबंधकारणमुपदिशति;-- [ यदि ] यदि । रक्तः ] अज्ञान भावमें रागी होकर | आत्मा ] यह जीवद्रव्य [ य ] जिस [शुभं अशुभं ) शुभाशुभरूप [ उदीर्ण ] प्रकट हुये [ भावं । भावको [ करोति ] करता है । सः ] वह जीव [ तेन ] उस भाबसे [ विविधेन पुद्गलकर्मणा ] अनेक प्रकारके पौद्गलोक कर्मोंसे । बद्धः भवति ] बँध जाता है । भावार्थ-यदि यह आत्मा परके संबंधसे अनादि अविद्यासे मोहित होकर कर्मके उदयसे जिस शुभाशुभ भावको करता है तब यह आत्मा उसही काल उस अशुद्ध उपयोगरूप भावका निमित्त पाकर पौद्गलिक कर्मोंसे बंधता है। इससे यह बात भी सिद्ध हुई कि इस आत्माके जो रागद्वेष मोहरूप स्निग्ध शुभ अशुभ परिणाम हैं उनका नाम भावबंध है। उस भावबंधका निमित्त पाकर शुभअशुभरूप द्रव्यवर्गणामयी पुद्गलोंका जीवके प्रदेशों के साथ परस्पर बंध होनेका नाम द्रव्यबंध है ॥१४७॥ आगे बंधके Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294