Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 235
________________ १९८ श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । मूर्तः स्पृशति मूर्त मूतन बंधमनुभवति । जीवो मूर्तिविरहितो गाहति तानि तैरवगाह्यते ॥ १३४ ।। इह हि संसारिणि जीवेऽनादिसंतानेन प्रवृत्तमास्ते मूर्तकर्म । तत्स्पर्शादिमत्त्वादागामि मृर्तकर्म सशति । तततस्न्मृतं तेन सह स्नेहगुणरशाद्वंधनमनुभवति । एष मूर्तयोः कर्मणोधप्रकारः। अथ निश्चयनयेनाऽमृतों जीवोऽनादिमूर्तकर्मनिमित्तरागादिपरिणामस्निग्धः सन्, विशिष्टतया मूर्तानि कर्माण्यवाहते । तत्परिणामनिमित्तलब्धात्मपरिणामैः मूर्तकर्मभिरपि विशिष्टतयाऽवगाह्यते च । अयं त्वन्योन्यावगाहात्मको जीवमूर्तकर्मणोंबंधप्रकारः । चिरंतनाभिनवमूर्तकर्मणोस्तथैवामूर्त जीवमूर्तकर्मणोश्च नयविभागेन बंधप्रकारं कथयति । अथवा मूर्तरहितो जीवो मूर्तकर्माणि कथं बनातीति नैयायिकादिमतानुसारिणा शिष्येण पूर्वपक्षे कृते सति नयविभागेन परिहारं ददाति;-मुत्तो निर्विकारशुद्धात्मसंवित्यभावेनोपार्जितमनादिसंतानेनागतं मूत कर्म तावदास्ते जीवे । तच्च किंकरोति ? फासदि मुत्तं स्वयं स्पर्शादिम स्वेन मूतत्वादभिनत्वं स्पर्शादिमत्संयोगमात्रेण मूर्त कम स्पृशति । न केवलं स्पृशति । मुत्तो मुत्तेण बंधमणु. हवदि अमूर्तातीन्द्रियनिर्मलात्मानुभूतिविपरीतं जोवस्य मिथ्यात्वरागादिपरिणाम निमितं लब्ध्वा पूर्वोक्तं मुत कर्म नवतरमूर्तकर्मणा सह स्वकीयस्निग्धरूझपरिणत्युपादानकारणेन संश्लेषरूपं वंधमनुभवति इति मूर्तकर्मणोबंधप्रकारो ज्ञातव्यः । इदानीं पुनरपि मूर्त जोव मूर्त कर्मणोबंधः कथ्यते । जीवो मुत्तिविरहिदो शुद्धनिश्चयेन जीवो मूर्तिविरहितोपि व्यवहारेण अनादिकमर्वधवशान्मूर्तः सन् । किं करोति ? गाहदि ते अमूर्तातीन्द्रियनिर्विकारसदानंदै कलमगसुखरसास्वादविपरीतेन मिथ्यात्वरागादिपरिणामेन परिणतः सन् तान् कर्मवर्गणायोग्यपुद्गलान् गाहते परस्परानुप्रवेशकरते हैं;-[ मूर्तः ] बंधपर्यायकी अपेक्षा मूर्तीक संसारी जीवके कर्मपुञ्ज [ मूर्त्त ] मूर्तीक कर्मको [ स्पृशति ] स्पर्शन करता है, इसकारण [ मूर्तः ] मूर्तीक कर्मपिंड [मूर्तेन ] मूर्तीक कर्मपिण्डसे [बंधं ] परस्पर बंधावस्थाको [ अनुभवति ] प्राप्त होता है । [ मूर्तिविरहितः ] मूर्तिभावसे रहित [ जीवः ] जीव [ तानि ] उन कर्मों के साथ बंधावस्थाओंको [ गाहति ] प्राप्त होता है । [ तैः ] उन ही कर्मोंसे [ “जीवः" ] आत्मा [ अवगाह्यते ] एक क्षेत्रावगाह से बंधता है। भावार्थ-इस संसारी जीवके अनादि कालसे लेकर मूर्तीक कर्मों से संबंध है। वे कर्म स्पर्शरसगंधवर्णमयी हैं। इससे आगामी मूर्त कर्मोंसे अपने स्निग्धरूक्ष गुणोंके द्वारा बंधता है, इसकारण मूर्तीक कर्मसे मूर्तीकका बंध होता है । फिर निश्चयनयकी अपेक्षा जीव अमूर्तीक है । अनादिकर्मसंयोगसे रागद्वेषादिक भावोंसे स्निग्धरूक्षभाव परिणमित हुबा नवीन कर्मपुञ्जका आस्रव करता है । उस कर्मसे पूर्ववद्ध १ आगामिमूर्तकर्म-२ निश्चयनयेन जीवः अमूर्तोऽस्ति परंतु अनादिमूर्तकमंनिमित्तरागादिपरिणामस्निग्धः सनू विशिष्टतया मूर्तानि कर्माणि अवगाहते । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294