________________
२०२
श्रीमद्रराजचन्द्रजैनशास्त्रमालायाम् ।
नुकम्पा । ज्ञानिनस्त्वधस्तनभूमिकासु विहरमाणस्य जन्मार्णवनिमग्नजगदवलोकनान्मनाग्मनःखेदं इति ॥ १३७ ॥ चित्तकलुषत्वस्वरूपाख्यानमेतत् ;
कोधो व जदा माणो माया लोभो व चित्तमासेज । जीवस्स कुणदि खोहं कलुसो ति य तं बुधा वेति ॥१३८॥
क्रोधो वा यदा मानो माया लोभो वा चित्तमासाद्य ।
जीवस्य करोति क्षोभं कालुष्यमिति च तं बुधा वदन्ति ॥१३८।। क्रोध-मान-माया-लोभानां तीव्रोदये चित्तस्य क्षोभः कालुष्यम् तेषामेव मंदोदये तस्य कृपया तस्सेसा होदि अणुकंपा तस्यैषा भवत्यनुकंपेति । तथाहि - तीव्रतृष्णातीव्रक्षुधातीव्ररोगादिना पीडितमवलोक्याज्ञानी जीवः केनाप्युपायेन प्रतीकार करोमीति व्याकुलो भूत्वानुकंपां करोति, ज्ञानी तु स्वस्य भावनामलभमानः सन् संक्लेशपरित्यागेन यथासंभवं प्रतीकार करोति, तं दुःखितं दृष्ट्वा विशेषसंवेगवैराग्यभावना च करोतीति सूत्रतात्पर्य ॥ १३७ ॥ अथ चित्तकलुषतास्वरूपं प्रतिपादयति;-कोधो व उत्तमक्षमापरिणतिरूपशुद्धात्मतत्त्वसंवित्तेः प्रतिपक्षरूपभूतक्रोधादयो वा जदा माणो निरहंकारशुद्धात्मोपलब्धेः प्रतिकूलो यदा काले मानो वा माया निःप्रपंचात्मोपलंभविपरीता माया वा लोहो व शुद्धात्मभावनोत्थतृप्तेः प्रतिबंधको लोभो वा चित्तमासेज चित्तमाश्रित्य जीवस्स कुणादि खोहं अक्षुभितशुद्धात्मानुभतेविपरीतं जीवस्य क्षोभं चित्तवैकल्यं करोति कलुसोत्ति य तं बुधा वेति तत्क्रोधादिजनितं चित्तदयाभावसे [ प्रतिपद्यते ] उस दुःखके दूर करनेकी क्रियाको प्राप्त होता है [ तस्य ] उस पुरुषके [ एषा ) यह [ अनुकम्पा । दया [ भवति ] होती है । भावार्थ- दयाभाव अज्ञानीके भी होता है और ज्ञानीके भी होता है, परंतु इतना विशेष है कि अज्ञानीके जो दयाभाव है सो किस ही पुरुषको दुःखित देखकर तो उसके दुःख दूर करनेके उपायमें अहंबुद्धिसे आकुलचित्त होकर प्रवर्तित होता है और जो ज्ञानी नीचेके गुणस्थानोंमें प्रवर्तित है, उसके जो दयाभाव होता है सो जब दुःखसमुद्रमें मग्न संसारी जीवोंको जानता है तब ऐसा जानकर किसी कालमें मनको खेद उपजाता है ॥ १३७ ।। आगे चित्तकी कलुषताका स्वरूप दिखाते हैं;-[ यदा ] जिस समय [ क्रोधः ] क्रोध [ वा ] अथवा [ मानः ] अभिमान [ वा ] अथवा [ माया ] कुटिलभाव अथवा [ लोभः ] इष्टमें प्रीतिभाव [ चित्तं ] मनको [ आसाद्य ] प्राप्त होकर [ जीवस्य | आत्माके [ क्षोभं ] अति आकुलतारूप भाव [ करोति ] करता है [ तं ] उसको [ बुधाः ] जो बड़े महन्त ज्ञानी हैं वे [ कालुष्यं इति । कलुष
१ अनुकम्पा भवति. २ कोषमानमायालोमानाम्. ३ तस्य चित्तस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org