Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 237
________________ २०० श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । प्रशस्तरागस्वरूपाख्यानमेतत् ; अरहंतसिद्धसाहुसु भत्ती धम्मम्मि जा य खलु चेट्ठा । अणुगमणं पि गुरूणं पसत्थरागो त्ति वुचंति ॥१३६॥ अर्हत्सिद्धसाधुषु भक्तिर्द्धर्मे या च खलु चेष्टा । अनुगमनमपि गुरूणां प्रशस्तराग इति ब्रुवन्ति ॥ १३६ ।। अर्ह सिद्धसाधुषु भक्तिर्धर्मे व्यवहारचारित्रानुष्ठाने वासनाप्रधाना चेष्टा । गुरूणामा चार्यादीनां रसिकत्वेनानुगमनम् । एषः प्रशस्तो रागः प्रशस्तविषयत्वात् । अयं हि स्थूललक्ष्यतया केवलभक्तिप्रधान्यस्याज्ञानिनो भवति । उपरितनभूमिकायामलब्धास्पदस्यापुण्णं जीवस्स आसवदि यस्यैते पूर्वोक्ता त्रयः शुभपरिणामाः संति तस्य जीवस्य द्रव्यपुण्यास्रवकारणभूतं भावपुण्यमास्रवतीति सूत्राभिप्रायः ॥ १३५ ।। एवं शुभास्रवे सूत्रगाथा गता । अथ प्रशस्तरागस्वरूपमावेदयति;-अर्ह सिद्धसाधुषु भक्तिः धम्मम्हि जा य खलु चेट्टा धर्म शुभरागचरित्रे या खलु चेष्टा अणुगमणंपि अनुगमनमनुव्रजनमनुकूलवृत्तिरित्यर्थः । केषां ? गुरूणं गुरूणां पसत्थरागोत्ति उच्चंति एते सर्वे पूर्वोक्ताः शुभभावाः परिणामाः प्रशस्तरागा इत्युच्यते । तथाहि -निर्दोषिपरमात्मनः प्रतिपक्षभूतं यदातरौद्ररूपध्यानद्वयं तेनोपार्जिता या ज्ञानाबरणादिमूलोत्तरप्रकृतयस्तासां रागादिविकल्परहितधर्मध्यानशुक्लध्यानद्वयेन विनाशं कृत्वा क्षुधाद्यष्टादशदोषरहिताः केवलज्ञानाद्यनंतचतुष्टयसहिताश्च जाता एतेऽहतो भण्यंते । लौकिकांजनसिद्धादिविलक्षणा ज्ञानावरगाद्यष्टकर्माभावेन सम्यक्त्वाद्यष्टगुणलझगा लोकाप्रनिवासिनहीं है [ "तस्य" जीवस्य ] उस जीवके [ पुण्यं ] पुण्य [ आस्रवति ] आता है । भावार्थ-शुभ परिणाम तीन प्रकारके हैं अर्थात्-प्रशस्तराग १, अनुकम्पा २, और चित्तप्रसाद ३. ये तीनों प्रकारके शुभपरिणाम द्रव्यपुण्यकृतियोंको निमित्तमात्र हैं, इसकारण जो शुभभाव हैं वे भावास्रव हैं । तत्पश्चात् उन भावोंके निमित्तसे शुभयोगद्वारसे जो शुभ वर्गणायें आती हैं वे द्रव्यपुण्यास्रव हैं ॥ १३५ ।। आगे प्रशस्त रागका स्वरूप दिखाते हैं;-[ अहत्सिद्धसाधुषु ] अरहंत, सिद्ध और साधु इन तीन पदोंमें जो [ भक्तिः ] स्तुति-वंदनादिक [ च ] और [ या ] जो [ धर्मे ] अरहंतप्रणीत धर्ममें [ खलु ] निश्चयसे [ चेष्टा ] प्रवृत्ति, [ गुरूणां ] धर्माचरणके उपदेष्टा आचार्यादिकोंका [ अनुगमनं अपि ] भक्ति भावसहित उनके पीछे होकर चलना अर्थात् उनकी आज्ञानुसार चलने को भी [ इति ] इसप्रकार महापुरुष [ प्रशस्तरागः ] भला राग [ ब्रुवंति ] कहते हैं । भावार्थ-अरहंतसिद्भ - साधुओंमें भक्ति व्यवहार चारित्रका आचरण और आचार्यादिक महंत पुरुषोंके चरणोंमें १ प्रशस्तरागः, २ उपरितनशुद्धवीतरागदशायां, वा उपरितनगुणस्थानेषु. ३ अप्राप्तस्थानस्याज्ञानिनः इत्यथः. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294