Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 224
________________ पचास्तिकायः । १८७ कदाचित्तदभावाच्छुदै चैतन्यविवर्त ग्रन्थिरूपैर्वहुभिः पर्य्यायैः जीवमधिगच्छेत् । अधिगम्य चैवमचैतन्यस्वभावत्वात् ज्ञानादर्थांतरभूतैरितः प्रपञ्चमानैर्लिङ्ग जीव संबद्धमसंबद्धं वा स्वतो मेदबुद्धिप्रसिद्ध्यर्थमजीवमधिगच्छेदिति ॥ १२३ ॥ इति जीवपदार्थव्याख्यानं समाप्तम् । अथाजीव पदार्थव्याख्यानम् । आकाशादीनामेवाजीवत्वे हेतूपन्यासोऽयम् ;आगास कालपुग्गलधम्माधम्मेसु णत्थि जीवगुण 1 तेसिं अचेदणतं भणिदं जीवस्स चेदणदा ॥ १२४ ॥ आकाशका पुद्गलधर्माधर्मेषु न सन्ति जीवगुणाः । तेषामचेतनत्वं भणितं जीवस्य चेतनता ।। १२४ ॥ आकाश कालपुद्गलधर्माधर्मेषु चैतन्यविशेषरूपा जीवगुणा नो विद्यते । आकाशादीनां तद्यथा — एवं पूर्वोक्तप्रकारेण जीवपदार्थमधिगम्य । कैः ? पर्यायैः । कथंभूतैः १ पूर्वोकैः, न केवलं पूर्वोक्तः व्यवहारेण गुणस्थानमार्गणास्थानभेद्गतनामकर्मोद्या दिजनितस्त्र की यस्वकीयमनुष्यादिशरीर संस्थान संहननप्रभृतिबहिरंगाकारैर्निश्वयेनाभ्यंतरैः रागद्वेष मोहरूपैर शुद्धस्तथैव नीरागनिर्विकल्प चिदानंदै कस्वभावात्म पदार्थ संवित्तिसं जात परमानंदसु स्थित सुखामृतरसानुभव समरसीभावपरिणतमनोरूपैः शुद्धैश्चान्यैरपि । पश्चात् । किं करोतु ? जानातु । कं ? अजीव पदार्थ । कैः ? लिंगैः चिन्दैः । किंविशिष्टैरप्रे वक्ष्यमाणैर्ज्ञानांतरितत्वात् जडैश्वेति सूत्राभिप्रायः ॥ ।। १२३ ।। एवं जीवपदार्थ व्याख्यानोपसंहारः तथैवाजीवव्याख्यानप्रारंभ इत्येकसूत्रेण षष्ठस्थलं गतं । इति पूर्वोक्तप्रकारेण " जीवाजीवा भावा" इत्यादि नवपदार्थानां नामकथनरूपेण स्वतन्त्रगाथासूत्रमेकं, तदनंतरं जीवादिपदार्थव्याख्यानेन षट्स्थलैः पंचदशसूत्राणीति समुदा उत्पन्न अनेकप्रकार अशुद्ध पर्यायोंसे जीव पदार्थ जाना जाता है । और कदाचित् मोहजनित अशुद्ध परिणतिके विनाश होनेसे शुद्ध चेतनामयी अनेक पर्यायोंसे जीव पदार्थ जाना जाता है । इत्यादि अनेक भगवत्प्रणीत आगमके अनुसार नयविलासोंसे जीव पदार्थको जाने और अजीव पदार्थका स्वरूप जाने सो अजीवद्रव्य जड़स्वभावोंके द्वारा जाने जाते हैं । अर्थात् ज्ञानसे भिन्न अन्य स्पर्शरसगंधवर्णादिक चिन्होंसे जीवसे बंधे हुये कर्म नोकर्मादिरूप तथा नहीं बंधे हुये परमाणु आदिक सबही अजीव हैं । जीव अजीव पदार्थोंके लक्षणका जो भेद किया जाता है सो एकमात्र भेदविज्ञानकी सिद्धि के निमित्त है । इस प्रकार यह जीवपदार्थका व्याख्यान पूर्ण हुआ ॥ १२३ ॥ आगे अजीव पदार्थका व्याख्यान किया जाता है; - [ आकाश कालपुद्गलधर्माधर्मेषु ] आकाशद्रव्य कालद्रव्य पुद्गलद्रव्य धर्मद्रव्य अधर्मद्रव्य इन पांचों द्रव्योंमें [ जीवगुणाः ] सुखसत्ता बोध चैतन्यादि जीवके गुण [ न ] नहीं [ सन्ति ] हैं, [ तेषां ] उन १ तेषां रागद्वेषमोहादीनामभावात् २ इतः परं कथ्यमानैः । Jain Education International च For Private & Personal Use Only. www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294