Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 222
________________ पवास्तिकायः । तेष्ववपेत्स्वपरपरिच्छित्तिरूपेण प्रकाशमानं ज्ञानं तदेव गुणगुणिनोः कथश्चिदमेदाखीवत्वेन प्ररूप्यत इति ॥ १२१ ॥ अन्यासाधारणजीव कार्यख्यापनमेतत् ; जाणदि पस्सदि सव्वं इच्छदि सुक्खं विभेदि दुक्खादो । कुव्वदि हिदम हिदं वा भुंजदि जीवो फलं तेसिं ॥ १२२ ॥ जानाति पश्यति सर्वमिच्छति सौख्यं बिभेति दुःखात् । करोति हितमहितं वा भुङ्क्ते जीवः फलं तयोः ॥ १२२ ॥ चैतन्यस्वभावत्वात्कर्तृस्थायाः क्रियायाः ज्ञप्तेह 'शेश्व जीव एव कर्त्ता न तत्संबन्धः पुद्गलो यथाकाशादि । सुखाभिलाषक्रियायाः दुःखोद्वेगक्रियाया । स्वसंवेदित हिताहितनिर्वर्तनक्रियाण्यंते तथैव व्यवहारेण पृथिव्यादिषटकायाश्च तथापि शुद्धनिश्वयेन यदतीन्द्रियममूर्त केवलज्ञानांततसुखादिगुणकदंबकं स जीव इति सूत्रतात्पर्यम् ॥ १२१ ॥ अथ ज्ञातृत्वादि कार्य जीवस्य संभवतीति निश्चिनोति जानाति पश्यति । किं ? सर्व वस्तु, इच्छति । किं ? सौख्यं विभेति । कस्मात् । दुःखात् करोति । किं ? हितमहितं वा, भुंक्ते । स कः कर्ता १ जीवः । किं ? फलं । कयोः ? तयोर्हिताहितयोरिति । तथाहि - पदार्थपरिच्छित्तिरूपायाः क्रियाया ज्ञप्तेदृशेश्व जीव एव कर्ता न तत्संबंध: पुद्गलः कर्मनो कर्मरूपः सुखपरिणतिरूपायाः इच्छाक्रियायाः स एव दुःखरिणतिरूपाया भीतिक्रियायाः स एव च हिताहितपरिणतिरूपायाः कर्तृक्रियामत्त पुरुषके समान परद्रव्यमें ममत्वभाव करता है, मोक्षके सुखसे पराङमुख है । ऐसे संसारी जीव यदि स्वाभाविक भावसे विचार किया जाय तो निर्मल चैतन्यविलासी आत्माराम हैं ॥ १२१ ॥ आगे अन्य अचेतनद्रव्योंमें न पायी जानेवाली कौन कौनसी करतूत है, ऐसा कथन करते हैं; - [ जीवः ] आत्मा [ सर्वे ] समस्त ही [ जानाति ] जानता है [ पश्यति ] सबको देखता है [ सौख्यं । सुखको [ इच्छति ] चाहता है और [ दुःखात् ] दुःखसे [ बिभेति ] डरता है [ हितं ] शुभाचारको [ वा ] अथवा [ अहितं ] अशुभाचारको [ करोति ] करता है और [ तयोः ] उन शुभअशुभ क्रियाओंके [ फलं ] फलको [ भुङ्क्ते ] भोगता है । भावार्थ - ज्ञानदर्शनक्रियाका कर्त्ता जीव ही है, जीवका चैतन्यस्वभाव है, इस कारण यह ज्ञानदर्शनक्रिया से तन्मय है । उसी का संबंधी यह पुद्गल चैतन्य - क्रियाका कर्त्ता नहीं है । जैसे आकाशादि चार अचेतन द्रव्य भी कर्त्ता नहीं है । सुखकी अभिलाषा, दुःखसे डरना, शुभाशुभ प्रवर्तन इत्यादि क्रियाओंमें संकल्पविकल्पका कर्त्ता जीव ही है । इष्ट, अनिष्ट १ इन्द्रियकायेषु. २ कथंभूतायाः क्रियायाः कर्तृ स्थायाः । कर्तरि तिष्ठति इति कर्तृस्था तस्याः कर्तृ स्थायाः. ३ धनादिकमं बंधत्वात् तत्संबंध: जीव संबंध: पुद्गलः कथ्यते । स पुद्गलो शतिक्रियायाश्च कर्त्ता हशिक्रियायाश्च नेति तात्पर्यम् । २४ पचा० Jain Education International १८५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294