Book Title: Panchastikaya
Author(s): Kundkundacharya, 
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 211
________________ १७४ श्रीमदराजचन्द्रजैनशास्त्रमालायाम् । स्वभावाः । चेतनपरिणामलक्षणेनोपयोगेन लक्षणीयाः। तत्र संसारस्था देहप्रवीचाराः । निर्वृत्ता अदेह प्रवीचारा इति ॥ १०९ ।। पृथिवीकायादिपञ्चविधोदेशोऽयम् - पुढवी य उदगमगणी वाउवणप्फदिजीवसंसिदा काया । देंति खलु मोहबहुलं फार्म बहुगा वि ते तेसिं ॥ ११० ॥ पृथिवी चोदकमग्निर्वायुर्वनस्पतिः जीवसंश्रिताः कायाः । ददति खलु मोहबहुलं स्पर्श बहुका अपि ते तेषां ॥ ११० ॥ पृथिवीकायाः, अपकायाः, तेजःकायाः, वायुकायाः, वनस्पतिकायाः, इत्येते पुद्गलभोक्तत्वप्रतिपादनमुख्यत्वेन च "ण हि इंदिवाणि" इत्यादि गाथाद्वयं, अब जोवरदार्थोरस हारमुख्यत्वेन तथैव जीवपदार्थप्रारम्भमुख्यत्वेन च " एवमधिगम्म जीव” इत्यादि सूत्रमेकं । एवं पंचदशगाथाभिः षट्थलैर्द्वितीयांतराधिकारे समुदायपातनिका । तथाहि । जीवस्वरूपं निरूपयति;-जीवा भवन्ति । किंविशिष्टाः ? संसारत्था णिब्बादा संसारस्था निर्वृताश्चैव चेदणप्पगा दुविहा । चेतनात्मका उभेपि कर्मचेतनाकर्मफलचेतनात्मकाः संसारिणः शुद्धचेतनात्मका मुक्ता इति उवओगलक्षणा वि य उपयोगलक्षणा अपि च । आत्मनश्चैतन्यानुविधायिपरिणाम उपयोगः केवलज्ञानदर्शनोपयोगलक्षणा मुक्ताः क्षायोपशमिका अशुद्धोपयोगयुक्ताः संसारिणः देहादेहप्पवीचारा देहादेहप्रवीचाराः अदेहात्मतत्त्वविपरीतदेहप्रवीचाराः अदेहाः सिद्धा इति सूत्रार्थः ॥ १९ ॥ एवं जीवाधिकारसूचनगाथारूपेण प्रथमस्थलं गतं । अथ पृथिवीकायादिपंचभेदान् प्रतिपादयति;- पृथिवीजलाग्निवायुवनस्पतिजीवान् कर्मतापन्नान् संश्रिताः कायाः ददति प्रयच्छन्ति खलु स्फुटं । के ? मोहबहुलं स्पर्शविषयं बहुका अंतर्भेदैर्वहुसंख्या अपि ते है:-[ जीवाः ] आत्मपदार्थ । द्विविधाः ] दो प्रकारके हैं। एक तो [ संसारस्थाः] संसारमें रहनेवाले अशुद्ध हैं, दूसरे [ निदाः ] मोक्षावस्थाको प्राप्त होकर शुद्ध हुये सिद्ध हैं। वे जीव कैसे हैं ? [ चेतनात्मकाः ] चैतन्यस्वरूप हैं [ उपयोगलक्षणाः ] ज्ञानदर्शनस्वरूप उपयोग ( परिणाम ) वाले हैं । [ अपि ] और निश्चयसे [ च ] फिर वे दो प्रकारके जीव कैसे हैं ? [ देहादेहप्रवीचाराः ] एक तो जो देहसे संयुक्त हैं वे संसारी हैं। दूसरे जो देहरहित हैं वे मुक्त हैं ॥ १८९॥ आगे पृथिवीकायादि पांच स्थावरके भेद दिखाते हैं;-[ पृथिवी ] पृथिवीकाय [च ] और [ उदकम् ] जलकाय [ अग्निः ] अग्निकाय [ वायुर्वनस्पतिः] वायुकाय और वनस्पतिकाय { कायाः ] ये पांच स्थावरकायके भेद जानो [ ते ] वे १ परीक्षणीयाः. २ देहस्य प्रवीचारो भोगस्तेन सहिताः देहसहिता इत्यर्थः. ३ न देहप्रवीचारा अदेहप्रवीचारा इति समासः । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294