________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् ।
कर्मणां फलदानसमर्थतयोद्भूतिरुदयः । अनुतिरुपशमः । उद्धृत्यनुद्भूती क्षयोपशमः । अत्यंतविश्लेषः क्षयः । द्रव्यात्मलाभहेतुकः परिणामः । तत्रोदयेन युक्त औदयिकः । उपशमेन युक्त औपशमिकः । क्षयोपशमेन युक्तः क्षायोपशमिकः । क्षयेण युक्तः क्षायिकः । परिणामेन युक्तः पारिणामिकः । त एते पञ्च जीवंगुणाः । तत्रोपाधिचतुर्विधत्व निबंधना के ? ते जीवगुणा ते परमागमप्रसिद्धाः जीवगुणाः जीवभावाः परिणामाः । केन केन युक्ता: ? उदयेण कर्मोदयेन उवसमेण कर्मोपमेन च खयेण कर्मक्षयेण दुहि मिस्सिदेण द्वाभ्यां क्षयोपशमाभ्यां मिश्रत्वेन परिणामे प्राकृतलक्षणबलात्सप्तम्यंतं तृतीयांतं व्याख्यायते परिणामेन करणभूतेन इतिव्युत्पत्तिरूपेणौदयिक औपशमिकः क्षायिकः क्षायोपशमिकः पारिणामिक एवं पंचभावा ज्ञातव्याः । ते च कथंभूताः ? बहुसुदसत्थेसु वित्थिण्णा बहुश्रुतशास्त्रेषु तत्त्वार्थादिषु विस्तीर्णाः औयिक पशमिकक्षायोपशमिकास्त्रयो भावाः कर्मजनिताः क्षायिकस्तु केवलज्ञानादिरूपो यद्यपि वस्तुवृत्त्या शुद्धबुद्धैकजीवस्वभावः तथापि कर्मक्षयेणोत्पन्नत्वादुपचारेण कर्मजनित एव, शुद्धपारिणामिकः पुनः साक्षात्कर्मनिरपेक्ष एव । अत्र व्याख्यानेन मिश्रौपशमिकक्षायिकः मोक्षकारणं उदयसे [ च ] और उपशमेन ] कर्मों के उपशम होने से [ च ] तथा [ क्षयेण ] कर्मों के क्षयसे [ द्वाभ्यां मिश्रिताभ्यां ] क्षय इन दोनों जातिके मिले हुये कर्मपरिणामोंसे [च] और [ परिणामेन ] आत्मीक निजभावोंसे [ युक्ताः ] संयुक्त हैं [ ते ] वे [ जीवगुणाः ] जीवके सामान्यतासे पांच भाव जानो । वे भाव कैसे हैं ? [ बहुषु अर्थेषु ] नाना प्रकारके भेदोंमें [ विस्तीर्णा : ] विस्तारको लिये हुये हैं । भावार्थ — सिद्धांतमें जीवके पांच भाव कहे हैं- औदयिक १, औपशमिक २, क्षायिक ३, क्षायोपशमिक ४ और पारिणामिक ५ । जो शुभाशुभ कर्मके उदयसे जीवके भाव हों उनको औदयिकभाव कहते हैं । और कर्मोंके उपशमसे जीवके जो जो भाव होते हैं उनको औपशमिकभाव कहते हैं | जैसे कीचड़के नीचे बैठनेसे जल निर्मल होता है, उसी प्रकार कर्मों के उपशम होनेसे औपशमिक भाव होते हैं। और जो भावकर्म के उदय अनुदयसे हों वे क्षायोपशमिक भाव कहलाते हैं । और जो भाव सर्वप्रकार कर्मोंके क्षय होनेसे होते हैं उनको क्षायिक भाव कहते हैं । जिनके द्वारा जीव अस्तित्वरूप है वे पारिणामिक भाव हैं । ये पांच भाव जीवके होते हैं । इनमेंसे ४ भाव कर्मोपाधिके निमित्तसे हते हैं। एक पारिणामिक भाव कर्मोपाधिरहित स्वाभाविक भाव है । कर्मोपाधिके भेदसे और स्वरूपके भेद होनेसे ये ही पांच भाव नानाप्रकारके होते हैं ।
उपशम और
भाव
१०६
१ कर्म्मणां फलदानसमर्थं तयाऽनुभूतिरनुदयः २ नीबाग निर्भरानंद लक्षणप्रचंडाखंडज्ञानकांडपरिण तात्मभावनारहितेन मनोवचनकाय व्यापाररूपकम्मं कांडपरिणतेन च पूर्वं यदुपार्जितं ज्ञानावरणादि कर्म तदुदयागतं व्यवहारेणैव ३ उपविचतुविधत्वं निबंधनं कारणं येषां ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org