Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 168
________________ 4-88] शतकनामा पञ्चमः कर्मग्रन्थः / परावर्तस्वरूप प्ररूपयन्नाह उरलाइसत्तगेणं, एगजिओ मुयइ फुसिय सब्चअणू। जत्तियकालि स थूलो, दवे सुहुमो सगन्नयरा // 87 // . सूचकत्वात् सूत्रस्य 'औदारिकादिसप्तकत्वेन' औदारिकपरमाणून औदारिकशरीरतया आदिशब्दाद् वैक्रियपरमाणून वैक्रियशरीरतया तैजसपरमाणून तैजसशरीरतया कार्मणपरमाणून कामणशरीरतया भाषापरमाणून भाषात्वेन प्राणापानपरमाणून् प्राणापानतया मनोवर्गणापरमाणून मनस्त्वेन, न पुनराहारकशरीरमप्यत्र ग्राह्यम् कादाचित्कत्वात् तल्लाभस्येति, 'स्पृष्टा' परिणमय्यतथापरिणामं नीत्वा 'एकजीवः' विवक्षितैकसत्त्वः 'मुञ्चति' त्यजति, 'सर्वाणून' चतुर्दशरज्यात्मकलोकवर्तिसमस्तपरमाणून्, “जत्तियकालि" ति यावता कालेन, विभक्तिव्यत्ययश्च प्राकृतत्वात् , यदाह पाणिनि: स्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासाम्" इति / स इत्थं पुद्गलस्पर्शमानेनोपमितः कालविशेषः 'स्थूलः' बादरः “दधि" त्ति द्रव्यपुद्गलपरावर्तो भवतीति प्रक्रमः / इह किल संसारकान्तारे पर्यटन्नेकजीवोऽनेकैर्भवग्रहणैः सकललोकवर्तिनः सर्वानपि पुद्गलान् यावता कालेन औदारिकशरीर वैक्रियशरीर-तैजसशरीर-भाषा-प्राणापान-मनः-कार्मणशरीरलक्षणपदार्थसकभावेन यथास्वं परिणमय्य मुश्चति स तावत्प्रमाणः कालो द्रव्यतो बादरः पुद्गलपरावर्तो * भवतीति तात्पर्यमिति। ___ अभिहितो बादरो द्रव्यपुद्गलपरावर्तः / इदानीं सूक्ष्मद्रव्यपुद्गलपरावर्तमाह- "सुहुमो समनयर" ति सूक्ष्मो द्रव्यपुद्गलपरावर्तो भवतीति सम्बन्धः / कथम् ? इत्याह-'सप्तकान्यबसत्[न्यतरस्मात् ]सप्तकान्यतरेण, विभक्तिव्यत्ययश्च प्राकृतत्वात् / इदमत्र हृदयम्-सप्तानामौदारिक-वैक्रिय-तैजस-भाषा-प्राणापान-मनः-कार्मणमध्यादन्यतरेण पुनरेकेन केनचिदौदारिकाविना पूर्वप्रदर्शितप्रकारेण सकललोकवर्तिपुद्गलानां स्पर्शने औदारिकाविशरीरतया गृहीत्वा मोचने सूक्ष्मद्रव्यपुद्गलपरावर्तो भवति / विवक्षितभेदाविशेषैः षड्भिर्मेदैः परिममिता अपि न गृखन्त इति / एके त्वाचार्या एवं द्रव्यपुद्गलपरावर्तस्वरूपं प्रतिपादयन्ति, तथाहि—यदैको जीवोऽनेकैर्भक्ग्रहणैरौदारिकशरीर-वैक्रियशरीर-तैजसशरीर-कार्मणशरीरचतुष्टयरूपतया यथास्वं सकललोकवर्तिनः सर्वान् पुद्गलान् परिणमय्य मुञ्चति तदा बादरो द्रव्यपुद्गलपराक्र्तो भवति / यदा पुनरौदारिकोदिचतुष्टयमध्यादेकेन केनचित् शरीरेण सर्वपुद्गलान परिणमय्य मुश्चति शेषशरीरपरिणमितास्तु पुद्भुला न गृह्यन्त एव तदा सूक्ष्मो द्रव्यपुद्गलपरावर्तो भवतीति // 87 // उक्तो द्वेधाऽपि द्रव्यपुद्गलपरावर्तः / सम्प्रति क्षेत्र-काल-भावपुद्गलपरावर्तन् बादर-सूक्ष्ममेवभिमान निरूपयन्नाह लोगपएसोसप्पिणिसमया अणुभागबंधठाणा य / अहतहकममरणं, पुट्ठा खित्ताइ थूलियरा // 88 // लोकस्य-चतुर्दशरज्ज्वात्मकक्षेत्रखण्डस्य प्रदेशाः-निर्विभागा भागा लोकप्रदेशाः, तथो१० 1-2 छा० म० 'क्रवर्ति // 2 सं० 1-2 त० छा० कादिशरीरादिवतु //

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334