Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
More वाचकानां प्रतिभावः ..
)
A
संपादकमहोदय !
सञ्चिकाऽतीव सुन्दरमास्ते । रघुवंशः टीकया सह पठितः । आगामिसञ्चिकां प्रतीक्षे।
वेङ्कटरामु ३१७, ७ मेइन् नागेन्द्र कालोनी, बेंग्लूर-५६००५०
मान्यवर्याः,
नमस्कारः ।
पत्रिकायाः चतुर्दशाङ्को मया पठितः । प्रास्ताविकं तु शोभनं भवत्येव परं प्रास्ताविकमिदमतीव शोभनम् । यत: 'सुनामी' रूपेण प्रकृत्या दत्तः सङ्केतोऽस्माकं ध्यानमाकृषति । किं बोधयत्ययं सुनामीकाल इत्यस्मिन् विषये सम्यग् विवेचनं कृतमस्ति । इतोऽप्यस्याऽङ्कस्य रघुवंशद्वितीयसर्गटीका मह्यमतीवाऽरोचत । पठित्वा मनः प्रसन्नं जातम् । इयं टीका मत्सदृशानां छात्राणां कृते न केवलं ज्ञानदायिनी, अपि तु परीक्षायामङ्कदायिनी व्याकरणज्ञानपरिमार्जिन्यपि अस्ति । व्याकरणसूत्रोल्लेखेन टीकायाः शोभा वृद्धिमुपैति । एतादृशी टीकाऽऽगामिन्यङ्केऽपि भवेत्, इत्यहं कामये ।
रामविकाशमिश्रः पाइबिगहा, गया (बिहार)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98