Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
LASSIC
* अतो यावत् स गृहं न प्राप्तस्तावत् श्रेष्ठिना पृष्टं तन्मात्रे- 'किमित्येते गवादयोऽद्य सद्दिवस % Y एव गृहं समागताः ?' । तयोक्तं, 'न ज्ञायते महाभाग !, यतो वत्सराजस्तु इतोऽपि
नैवाऽऽगतोऽस्ति ।' श्रेष्ठिनोक्तं, 'अहो एतदपि न शोभनं यदितोऽपि स बालो नाऽऽयातः ।' एवमधृतिपरा एते यावद् विलपन्ति तावत् स समागतः । 'कुत्र गत आसीस्त्वम् ?' सर्वैरपि - पृष्टम् । 'अहो ! तत्र वृक्षस्याऽध उपविष्टस्य मम शीतलसमीरणेन निद्राऽऽगताऽत एवं का जातम्', तेनोक्तम् । 'अस्तु, अग्रेऽवहितो भवः' इति श्रेष्ठिना कथितम् ।
किन्तु द्वितीयदिने तृतीयदिने चाऽप्येवमेव घटितम् । अतः श्रेष्ठिना ते त्रयोऽपि दृढमुपालब्धाः । द्वे भगिन्यावपि रुष्टतया तं शिक्षयतः स्म यत्, 'वत्स ! किं त्वं न जानीषे । यद् वयं परदेशे वसामः, कर्मकरत्वं भजामः, परगेहे निवसामः, कष्टेन च भोजनादि प्राप्नुमः ? किमर्थमेवं कुरुषे येनाऽस्माभिरुपालम्भः श्रोतव्यो भवेत् ?' एतच्छ्रुत्वा तेनाऽपि . सहसा कथितम्, 'अम्बे ! यत् किमपि भवतु नाम, अहं त्वद्यप्रभृति नैतानि गोवत्सादीनि रक्षिष्यामि, एष मम विनिश्चयः ।' अतस्ताभ्यामपि श्रेष्ठिने कथितं तत् सर्वमपि । तेनाऽपि चाऽन्यः कोऽपि गोपालो विनियुक्तः । ..
एष तु नित्यमपि निश्चिन्तमनसा कुमाराणां पार्वे गत्वा क्रीडा-शस्त्राभ्यासादि छ करोति । एवं च तस्य स्वरूपं दृष्ट्वा तन्मात्रा तस्मै कथितमेकदा, 'पुत्र ! त्वं तु सर्वथा । निश्चिन्तोऽसि, किन्तु अत्र नो निर्वाहोऽतीव कष्टेन भवति । अथवा भवतु तत्, किन्तु पुत्र ! "
अस्माकं गृहे इन्धनं नास्ति । अतः कुतश्चिदानीय ददस्व, किमिति यथेच्छं विहरसि ?'। 5 एतन्निशम्य सोऽभिमानधनत्वात् उत्तेजितो भूत्वाऽकथयत् - 'मातः ! श्रेष्ठिपाश्र्थात् कुठारं V रज्जुखण्डं च मार्गयित्वा मे देहि, येन प्रभाते तदिन्धनमानेष्यामि यत् केनाऽपि नैवाऽऽनीतपूर्वम् । * धारिणी तु तदैव तद्वयमप्यानीय तस्मै दत्तवती ।
कुमारोऽपि च प्रभाते उत्थाय नानाविधतरुवरैः सङ्कलमरण्यं पश्यन्नरण्यं प्रति - प्रस्थितः । तच्चाऽरण्यं कदम्ब-निम्ब-जम्बू-शिम्बादिवृक्षेः समाकुलं, नाग-पुन्नाग-पूग- VS श्री तगरादि-विटपिसङ्कलम्, अर्जुन-सर्ज-खजूर-स्फूर्जकादिशाखिभिः पूरितं, खदिर-बदरीo मालूराम्रतरुभिश्च समाकीर्णमासीत् । एवंविधं बहुविधतरुवरभरनिरन्तरं वनान्तरं निरीक्षमाणः
कुमारो मनोऽभिलषितं कञ्चिद् वृक्षं मृगयमाणो परिभ्राम्यति स्म ।
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98