Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ गुणसुन्दरी - (ललाटस्योपरि हस्तमास्फाल्य) शीले ! त्वादृश्येवाऽहमपि विश्वासघाति-- न्यस्मि । 'त्वमपराधी' इति कश्चिदप्यपराधी अन्यं कथं कथयितुं समर्थो । भवति ? ततो मां क्षमस्व । (सोद्वेगं) त्वमिदानीमेव विषमानय । ममी पापभारादेतत् पवित्रं कुलं मोचयेयमहम् । इतः परं भगवत्तुल्यस्य पितुः बी सन्मुखं न गन्तुं समर्था । अधुना तु मरणमेव शरणम् । शीला - भवती मैवं वादीत् । सर्वं कुशलमेव भविष्यति । गुणसुन्दरी - (हस्ताञ्जलिं कृत्वा सदयं) प्रिये ! म्रियमाणस्य ममाऽऽत्मनः शान्त्यर्थमेकं - कार्यं करोतु । त्वं सत्वरं तं राहुलं बहिःस्तादेव प्रतिनिवर्तय । तस्मै यत्किमपि देयं तद् दत्त्वा मे कलङ्ककथावर्णनभृतानि सर्वाण्यपि पत्राणि ) प्रतिगृह्णीयाः । तथा च तानि मम मृत्युशय्यायां ज्वालय । (मूच्छिता जाता।) (शीलोपसृत्य शीतोपचारं कृत्वा मस्तके हस्तं प्रसारयति । किञ्चिच्चैतन्यं । प्राप्तम् ।) शीला - स्वामिनि ! हृदयस्य शुभभावनया कृतं प्रायश्चित्तं दुष्टानपि पवित्रीकरोति । हा मया भवत्या विश्वासः खण्डितस्तदपराधस्य प्रायश्चित्तं भगवता यद् दीयते । तत्तु करिष्याम्येव । किन्तु..... पीक गुणसुन्दरी - वद, वद, कथं मौनमवलम्बितम् । E शीला - (सहर्ष) स्वामिनि ! प्रेमपत्राणि तथा गृहापणादिकं दायादैः स्वायत्तीकृतम्, इति सर्वमपि मायायन्त्रमस्ति । श्रेष्ठी तथाऽहमिति द्वावपि जानीवः ।। > गुणसुन्दरी - (साश्चर्य) किं सत्यम् ? शीला - आम् । यदाऽहं तं युवानमाह्वयितुं गता तदैव दैववशात् श्रेष्ठी सन्मुखमागतवान् । ससम्भ्रमां मां दृष्ट्वा तेन पृष्टम् । मया सभयं समस्ता वार्ता वर्णिता । तदा मन्मानसे शङ्काऽऽसीद् यत्, श्रेष्ठी कोपं करिष्यति, किन्तु अहो ! तस्यौदार्य ताचातुर्यं दीर्घदर्शिता कुलीनत्वं च । स्वस्थचित्तेन तेन कथितं, "शीले ! अत्र नैष तस्या दोषोऽपि तु यौवनस्य दोषोऽस्ति । रूपं लावण्यं वाक्चातुर्यं चेति शुभ्रगुणादिशोभिते यौवने पतिवियोगः स्यात् तस्मिन् काले यदि कामोन्मादो दी ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98