Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 97
________________ पविसिओ, न उण तेण दिट्ठा कमलविलासनेत्ता, अणंगलेहव्व पमया, कंचणभूसियंगी कावि 9) कामिणी, कित सज्झाअंतो महत्थं सत्थं, महातत्तं सत्तं. झायंतो धम्मं झाणं. निरिक्खंतो / जुगप्पमाणमद्धाणमाहारं गवेसइ, तम्हा न सो पस्सइ ताहे महिलामुहे कुंडलं अत्थि वा 40 3. नऽत्थि, एवं सव्वण्णुसासणसमणेण कुंडलविसयम्मि खंतिमाइकारणगणं जाणाविअं, न पुणो वक्खित्तचित्तत्तं । एयाए गाहाए महीनाहो जिणमुणिस्स खंति-दम-इंदियनिरोह-सज्झायऽज्झप्पठितिकर जोगमतिपमुहं गुणोहं नाऊण जिणसासणं पइ उल्लसियमणो संजाओ । एवं जहा रोहगुत्तमंतिणा, तहा अन्नेण वि सव्वण्णु-गुणरंजियमणेण सुजुत्ति " पउंजंतेण समइविहवेण कोइ वि परदसणमणो जणो जिणसासणवच्छलो विहेअव्वो । इमस्स कथाणयस्स मूलंमि आचारनिज्जुत्तीए भणिआ गाहा चेमा खुड्डगस्स पायसमासं धम्मकहं पि अजंपमाणेणं । छन्नेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ।। || आयारनिज्जुत्ति - २२७ ।। गर्भ वातप्रकोपेन, दौहृदे वाऽपमानिते । भवेत् कुब्जः कुणिः, पङ्ग - मूको मन्मन एव वा ॥ (आचाराङ्गटीका) Jain Education International ८२ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98