________________
पविसिओ, न उण तेण दिट्ठा कमलविलासनेत्ता, अणंगलेहव्व पमया, कंचणभूसियंगी कावि 9) कामिणी, कित सज्झाअंतो महत्थं सत्थं, महातत्तं सत्तं. झायंतो धम्मं झाणं. निरिक्खंतो /
जुगप्पमाणमद्धाणमाहारं गवेसइ, तम्हा न सो पस्सइ ताहे महिलामुहे कुंडलं अत्थि वा 40 3. नऽत्थि, एवं सव्वण्णुसासणसमणेण कुंडलविसयम्मि खंतिमाइकारणगणं जाणाविअं, न पुणो वक्खित्तचित्तत्तं ।
एयाए गाहाए महीनाहो जिणमुणिस्स खंति-दम-इंदियनिरोह-सज्झायऽज्झप्पठितिकर जोगमतिपमुहं गुणोहं नाऊण जिणसासणं पइ उल्लसियमणो संजाओ ।
एवं जहा रोहगुत्तमंतिणा, तहा अन्नेण वि सव्वण्णु-गुणरंजियमणेण सुजुत्ति " पउंजंतेण समइविहवेण कोइ वि परदसणमणो जणो जिणसासणवच्छलो विहेअव्वो । इमस्स कथाणयस्स मूलंमि आचारनिज्जुत्तीए भणिआ गाहा चेमा
खुड्डगस्स पायसमासं धम्मकहं पि अजंपमाणेणं । छन्नेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ।।
|| आयारनिज्जुत्ति - २२७ ।।
गर्भ वातप्रकोपेन, दौहृदे वाऽपमानिते । भवेत् कुब्जः कुणिः, पङ्ग - मूको मन्मन एव वा ॥
(आचाराङ्गटीका)
Jain Education International
८२ For Private & Personal Use Only
www.jainelibrary.org