________________
अह पुणो तावसो तवकिससरीरो वि आहारहेउं पविट्ठो निदिट्ठे गिहे । तेण वि महिलामुहं निरिक्खियं किंतु वक्खित्तचित्तत्ताए सा पमया कुंडलिणी वा अकुंडलिणी व त्ति निउणं न णायं, तम्हा तावसो वि अविवेगपरवसो एवमुत्तवंतो, जहा
'फलोदएणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा । वक्खित्तचित्तेण न सुट्टु नायं' सकुंडलं वा वयणं न वत्ति ॥२॥
इहं पि परिवायगो पिव तावसकिवणो विलयावयणं पेक्खइ, अवि न उण निच्छियं तेण जं वयणं केरिसमासि त्ति, जओ तस्स चित्तं तीसे पमयाए अंगुवंगनिरिक्खणे वक्खित्तं आसी एवं रागेण नट्टपण्णाए वक्खत्तिचित्तो आसी, न उणाइं वेरग्गमग्गमज्झत्थो सब्भावसुत्थो
वा ।
तयतरं ततिओ सव्वत्थ खणभंगुरमइओ सुद्धोअणिसिस्सो सीसइ - जं गिहवइविहारे हं पविट्टो, दिट्ठा य जच्चसुवण्णालंकारालंकिया सा उवासगा सुंदरी, किंतु सकुंडलवयणा वा कुंडलविहूणाणणा वत्ति न णायं । जम्हा ताहे हं तीए भूसणाण निरिक्खणे वावडो आसी । तं गाहखंड अखंडीकरेमि, जहा
'मालाविहारंमि मएऽज्ज दिट्ठा, उवासिया कंचणभूसियंगी । वक्खत्तचित्तेण न सु नायं' सकुंडलं वा वयणं न वत्ति ॥ ३ ॥
एवं बुद्धमयाणुसारी मुणी वि वक्खत्तचित्तमेव निमित्तं निदंसेइ, न पुणो भववासणाविरागभावं ।
Jain Education International
एवं अन्ने वि परतित्थिगा पावाउगा आगंतूण गाहापूरणं करंति- 'वक्खित्तचित्तेणं चेव नावि वेरग्गेणं'ति । तयाणि जिणमयभावियंतकरणो, सव्वत्थ निरीहो, रागदोसकरणेसु विविएस मज्झत्थो अओ च्चिय सत्थो सत्थमणो वयसा चुल्लओ, मणसा महल्लो एगो जइणमुणी जयमाणो इरियं पेहंतो आगमिऊण नरवरं धम्मलाहेण आसीसं पसंसिऊण गहापूरणं करेइ
'खंतस्स दंतस्स जिइंदिअस्स अज्झप्पजोगे गयमाणसस्स ।
किं मज्झ एएण विचितिएणं', सकुंडलं वा वयणं न वत्ति ॥४॥
सव्वण्णुमग्गलग्गो सो खुड्डुओ वि समणो खंतो दंतो संतो भिक्खटुं गिहवइनिवासं
८१
For Private & Personal Use Only
of Y
९२
९१
www.jainelibrary.org