SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ धम्मत्थवत्थुपत्थुइपरे परतित्थिए नियनियमणब्भिप्पायं च्चिअ सोहणं साहंति । तं जहाएगो एगंततंतमूढचित्तो वदइ- नऽत्थि अप्पा | अन्नो विवदए सो अत्थि चिय किंतु पंचभूतमइओ । पुणरवि एगंतमतगहिलो बालो पलवइ - पंचविसइतत्तेहिं जगमेतं जायं इच्चाइ.... । निवो तं सव्वं सुणेइ, तं सव्वं पसंसेइ, ताहे रोहगुत्तो सड्डो मंती न किमवि वयणं पयासेइ, तुहि चेव चिट्ठइ । ताहे सिंहसेणो निव्विवेगावेगुच्छलंतमोहंधयारो जंप रोहत्तं रे ! धम्मविया पत्थुये तुमए नियगपगब्भपण्णाविलासविलसियं न किंचि भासियं । तयाणि रोहगुत्तो गुत्तमंतो विदितारिहंतमततत्तो निवं नच्चा, धीरगहीरसरेण समुल्लवइकिमिमेहिं पक्खवायगहिलकुडिलवयणेहिं, ? अप्पणो च्चिय धम्मं विमंसिमो | धम्मं अप्पणो च्चिय... नऽन्नस्स । ताहे पुहइवालो बोल्लइ - विमंसेह' त्ति । तो सचिवसेहरो रोहगुत्तो निवं नमंसिय निवेयइ - जइ तुज्झ अणुमई सिया तो हं परतित्थसद्धालू जणे परिक्खामि । ओमिति धरणिधवो आणं देइ । तत्तो मंतिमहंतो चित्तम्मि किमवि परिक्खणत्थं तच्चमत्थं Prodऊण एगो गाहाए चउत्थो पाओ सव्वतित्थिआणं साहुजणाणं पूरणत्थं नगरे उग्घोसाविओ, जहा" "सकुंडलं वा वयणं न वत्ति ॥ १ ॥ " उग्घुट्टं च मंतिजणेहिं नयरजणाणं जं एवं सिलोगपायं जो पूरइ, तं राया सम्माणिस्सइ, जहेच्छियं च दाणं देस्सइ । ताहे तं गाहासकलं गहिऊण सव्वे पावाउगा वि विचितिउं विलग्गा । 1 सत्तमे य दिणे उग्गए सूरे, समासीणे सिंघासणं सिंघसेणे रायाणे भासुरसुवण्णाभरणभूसिय-गायलयाकंतिजलंतदिगंतराले, पावाउगा वि सव्वे नियनियधीविहवाणुसारं सारं व मन्नमाणा नियगाहद्धसकलस्स पूरणं गहीऊण रायट्ठाणमुवट्ठिया । तेसिं पढमो आहारत्थं सव्वत्थ परिअडंतो भिक्खणवावडमाणसवावारो परिवायगो एगो परिजंपइ भिक्खनिमित्तं पविट्टेणं मएऽज्ज दिट्टं पमयामुहं कमलविसालनेत्तं किंतु वक्खित्तचित्तत्तेण न णायं सुटु, जं तं वयणं सकुंडलं वा न वत्ति । एयमट्ठमेसा गाहा संपूण्णा - 'भिक्खं पविद्वेण मऽज्ज दिट्टं, पमयामुहं कमलविसालनेत्तं । वक्खित्तचित्तेण न सुट्टु णायं' सुकुंडलं वा वयणं न वत्ति ॥१॥ Jain Education International इअ तिपायपूरणेण गाहा संपूरिया । एवं सो न मुणइ जं पमयामुहं सकुंडलं वा कुंडलरहिअं वा अत्थि, जम्हा सो तम्मुहालोयणे वक्खित्तचित्तो आसी, न उण वीयरागत्ताए नारीवयणनिरिक्खणनिरीहो ति । - ८० For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy