SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ (कथा ) रोहगुत्तस्स गाहाखण्डपूरणं अमृतपटेलः सिरिमंतेहिं तेहिं अरहंतेहिं भगवंतेहिं सव्वदंसीहिं सव्वपासीहिं आरिएहिं आरियदंसीहि । 16 मुणीहिं मुणियतत्तेहिं जगज्जन्तूवकरणत्थजणियपरमत्थसत्थेहिं नायपुत्तेहिं वीरेहिं पवेदिते - सय निरूविते पन्नविते कम्मद्धंसणे कम्मक्खयक्खमे कुसले आरिए मग्गे ठिआ, जे लहुआ वा गरुआ वा, बाला वा पंडिया वा जे केइ समणा वा समणीओ वा सावया वा सावियाओ वा, ते सव्वे वि आरियधम्माचरणकलाओ आरिया, सम्मइंसिणो कुसला कुसलगामिणो र मुणिय-सब्भूअ-तत्तसरूवा हवंति । ते जिणुपण्णं जिणपण्णत्तं तत्तं सुणंति, सुणित्ता जाणंति, 9 ७) जाणित्ता पासंति, पासित्ता सद्दहति सद्दहित्ता- जं किंचि काएण करंति, वाएण वदंति, मणेण (0 मन्नति, तं सव्वं सच्चं तच्चं हियं चेव हवेज्जा । तहा अन्नेहितो सिटुं सिट्ठयरं च । तं जहा 902 आयारंगसुत्ते पढमसुयक्खंधे सम्मत्ताभिहाणस्स चउत्थऽज्झयणस्स दुइज्जे उद्देसगे रोहगुत्तमंती खुड्डगस्स साहुस्स मुहेणं पडिवाएइ - जं अन्नतित्थीआ पावाउगा जं जं वदंति तं तं । अणारिअं असमिक्खिअं एगंतदिट्ठयं ति पावं असरिसं असद्दहणिज्जं च । तस्स कहा जहा अस्थि वित्थिण्णे वसुंधरामंडले, चंपा णाम नयरी । रायइ य सा गयणे चंदेण जोह 6) व्व, राइणा सीहसेणेण । तस्स सिंहविक्कमस्स निवस्स रोहगुत्तो त्ति मइमंतविक्खातो । महासचिवो । सो मज्झत्थो णायं करेइ, मग्गत्थो धम्मं चरइ, सव्वत्थो सव्वस्स सुहावहो 45 हवइ । तह निरवरयं निरवायं अवायभीरूओ संतो सेवइ निरइयारे सत्तोवयारे निरुवमचरियवरिए 6 मुणिवरे, सुणइ सुत्तं, मुणइ अत्थं बहुमन्नइ जिणतत्तं, जाणइ जिणमयसब्भावं, वक्खाणइ9 सियावायं । अओ मेहा वि तस्स मेहाविस्स सच्चासच्चसंतुलाए तुल व्व संजाया । अओ P सव्वया सव्वत्थ मुणियपरमत्थो सो कुसलाए धिसणाए कुसलाणुबंधीए कुसलाणुच्छंदेणं विहरइ । एगया राया सीहसेणो मणिकिरणगणरंजियदिसिभागे सुवण्णसिंघासणे सुनिसण्णो आसी। पणमियामियसामंत-मंतिपंतिपत्थुअनिअनिअमंतणासवणाभिमुहमुहारविंदो, रज्जकज्जं - करीअ करावीअ संतो संतोसमावहतो कयाइ वि धम्मवियारणं विमंसेइ । तत्थ पत्थावे ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy