SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ वक्खाणं सुयभत्तिं, परोवयारो सभद्दओ णिच् ॥ दंसणसवणं कुज्जा, उवओगि, परं विवज्जिज्जा ॥३२॥ दीणे समुद्धरिज्जा, नियगुणरइनंदणे विहारेणं ॥ मयतण्हापरिहारा, योगवियाररस विलयाओ ॥३३॥ मोक्खसुहं साणुहवो, होज्जा तम्हा सयप्पदिट्ठीए ॥ आराहिज्जा धम्म दुविहं दोसे परिहरिज्जा ॥३४॥ सरखागासक्विमिए(२००५), विक्कमवरिसीयमग्गसिरमासे ॥ मोणेगारसिदियहे, जइणउरीरायनयरम्मि ॥३५॥' तवगच्छगयणदिणयर-गुरुवरसिरिनेमिसूरिसीसेणं ॥ पउमेणाऽऽयरिएणं, हिओवएसाणुगा परमा ॥३६॥ दातिंसिया विरइया, सुहंकरा होज्ज भव्वधम्माणं ॥ पढणायण्णणजोगा, भवियाणुवएसजुग्गाणं શરૂ 'मन्दं निक्षिपते पदानि परितः शब्दं समुद्रीक्षते, नानार्थाहरणं च काङ्क्षति मुदाऽलङ्कारमाकर्षति । आदत्ते सकलं सुवर्णनिचयं घत्ते रसान्तर्गतं, दोषान्वेषणतत्परो विजयते चौरोपमः सत्कविः ॥ (सुभाषितरत्नभाण्डागार: ७८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy