Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वक्खाणं सुयभत्तिं, परोवयारो सभद्दओ णिच् ॥ दंसणसवणं कुज्जा, उवओगि, परं विवज्जिज्जा ॥३२॥ दीणे समुद्धरिज्जा, नियगुणरइनंदणे विहारेणं ॥ मयतण्हापरिहारा, योगवियाररस विलयाओ ॥३३॥ मोक्खसुहं साणुहवो, होज्जा तम्हा सयप्पदिट्ठीए ॥ आराहिज्जा धम्म दुविहं दोसे परिहरिज्जा ॥३४॥ सरखागासक्विमिए(२००५), विक्कमवरिसीयमग्गसिरमासे ॥ मोणेगारसिदियहे, जइणउरीरायनयरम्मि ॥३५॥' तवगच्छगयणदिणयर-गुरुवरसिरिनेमिसूरिसीसेणं ॥ पउमेणाऽऽयरिएणं, हिओवएसाणुगा परमा ॥३६॥ दातिंसिया विरइया, सुहंकरा होज्ज भव्वधम्माणं ॥ पढणायण्णणजोगा, भवियाणुवएसजुग्गाणं શરૂ
'मन्दं निक्षिपते पदानि परितः शब्दं समुद्रीक्षते, नानार्थाहरणं च काङ्क्षति मुदाऽलङ्कारमाकर्षति । आदत्ते सकलं सुवर्णनिचयं घत्ते रसान्तर्गतं, दोषान्वेषणतत्परो विजयते चौरोपमः सत्कविः ॥
(सुभाषितरत्नभाण्डागार:
७८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98