Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गुणसुन्दरी श्रेष्ठी
गुणसुन्दरी
श्रेष्ठी
सु
ग्रामणीः
गुणसुन्दरी
ग्रामणीः
शीला
(सहर्षं) पित: ! किं प्रष्टव्यमत्र ? भवतां यादृश्याज्ञा, तदनुरूपमेव करिष्यामि । बाढं बाढम् । तनये ! एतादृक्कार्येण तु समाजे तव प्रतिष्ठा वर्धिष्यते । तेन सहाऽस्माकं कुलस्याऽपि महत्ता वर्धिष्यते ।
पित: ! भवतः कथनं नितरां सत्यमस्ति । अस्माकं कुलस्य गौरवं कुलीनता च यथा स्यात् तथैव करिष्यामि । समाजे भवतः प्रतिष्ठां वर्धयिष्ये एव । अतो भवान् निश्चिन्ततया कार्यं करोतु ।
( श्रेष्ठी गच्छति । किञ्चित्कालानन्तरं ग्रामण्या सह श्रेष्ठी आगच्छति ।) तनये ! एष हरिसिंहो नामाऽस्माकं ग्रामणीरस्ति ।
Jain Education International
नमस्कारः ।
नमस्कारः । श्रीमति ! भवत्याऽस्माकं विज्ञप्तिस्स्वीकृता । अतो भवत्या उपकारं न कदाऽप्यहं विस्मरिष्यामि |
गुणसुन्दरी अस्तु ! अहमभ्यासं करिष्यामि ।
ग्रामणीः
भवतु । पश्चादागमिष्यामि ।
श्रेष्ठी
न हि । एवं मा वादीत् । ग्रामस्योत्कर्षे साहाय्यं करणीयमिति मे कर्तव्यमस्ति । वदतु, तत्र मया किं करणीयम् ?
(कागदानि दत्त्वा ) गृह्णातु । एतान्यभ्यसनीयानि । विद्यालयस्योत्कर्षे किमावश्यकं तज्ज्ञात्वाऽस्मभ्यम् "एतत्करणीयम्, एतच्च न करणीय' - मित्याद्यादेशाः कर्तव्या: ।
(ग्रामणीर्गच्छति)
तनये ! प्रथममारोग्यं पश्चादन्यत् करणीयम् । अतो यथास्वास्थ्यं यथाशक्ति च कार्यं करणीयम् ।
(पटीक्षेपः)
सप्तमं दृश्यम्
( गुणसुन्दरी सुखपूर्वकं स्वपिति ।)
(सानन्दं धावमाना) आर्ये ! आर्ये ! शुभसमाचारः ।
६६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98