Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ - - एकस्य जनस्य पालितः श्वा पञ्चत्वं प्राप्तवान् । तेन च तस्य सूद उच्चै रोदनमारब्धवान् । तद् दृष्ट्वा - स्वामी - भो ! किं तस्मिन् तव बहु प्रेमाऽऽसीत् ? सत्यमेव तव हृदयं दयापूर्णमस्ति इत्येतेन प्रतिभाति । र सूदः - नैतावदेव स्वामिन् ! किन्तु यदा स जीवित आसीत् तदा तु पात्राणि मया क्षालयितव्यान्येव नाऽऽसन् । स स्वयमेव तानि लीढ्वा स्वच्छानि करोति स्म । AM जनगणनां कुर्वन् सर्वकाराधिकारी ग्रामस्य । प्रमुखमुक्तवान् - लेखयतु कृपया, भवतो ग्रामे T मृत्योः प्रमाणं कियदस्ति ? इति । प्रमुखः - अन्यत्रेवैवाऽत्राऽप्यस्ति - एकं जनमाश्रित्यैको मृत्युः ! ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98