SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ - - एकस्य जनस्य पालितः श्वा पञ्चत्वं प्राप्तवान् । तेन च तस्य सूद उच्चै रोदनमारब्धवान् । तद् दृष्ट्वा - स्वामी - भो ! किं तस्मिन् तव बहु प्रेमाऽऽसीत् ? सत्यमेव तव हृदयं दयापूर्णमस्ति इत्येतेन प्रतिभाति । र सूदः - नैतावदेव स्वामिन् ! किन्तु यदा स जीवित आसीत् तदा तु पात्राणि मया क्षालयितव्यान्येव नाऽऽसन् । स स्वयमेव तानि लीढ्वा स्वच्छानि करोति स्म । AM जनगणनां कुर्वन् सर्वकाराधिकारी ग्रामस्य । प्रमुखमुक्तवान् - लेखयतु कृपया, भवतो ग्रामे T मृत्योः प्रमाणं कियदस्ति ? इति । प्रमुखः - अन्यत्रेवैवाऽत्राऽप्यस्ति - एकं जनमाश्रित्यैको मृत्युः ! ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy