________________
प्रथमो मद्यपः - अरे ! किमर्थं विद्युद्दीपडस्तम्भं तायसि ? द्वितीयः - किं वदसि रे ! नैष स्तम्भः किन्तु गृहमेतत् । प्रथमः - भवतु, किन्त्विदानीं तु मध्यरात्रिसमयः, सर्वेऽपि
सुप्ताः स्युः । 1 द्वितीयः - नैवं रे ! पश्य, गृहस्य प्रथमतले विद्युद्दीपः प्रज्वल
नास्ति ।
(बालक एको बस्याने प्रविशति ।) चिटिकावितारकः ( -कुत्र गन्तव्यम्। बालकः - शारदामन्दिरविद्यालये ।। चिटिकावितारकः - अस्तु, ७५ पाणिकान् देहि। /.. (बालकः स्वस्यूतमवलोकते, किन्तु तत्र
किमपि न प्राप्नोति, अतः रोदिति) । चि.वि. - किं जातं रे !? बालकः - माता मह्यं पञ्चरूप्यकाणि दत्त
वत्यासीत्, किन्त्विदानीं नाऽत्र स्यूते दृश्यते । भवतु, अलं रोदनेन । विना मूल्यमेव '
चिटिकां गृहाण । बालकः - (रुदन् सन्) शेषाणि सपाद-चत्वारि
रूप्यकाणि !!
चि.वि. - भवत
७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org