SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रथमो मद्यपः - अरे ! किमर्थं विद्युद्दीपडस्तम्भं तायसि ? द्वितीयः - किं वदसि रे ! नैष स्तम्भः किन्तु गृहमेतत् । प्रथमः - भवतु, किन्त्विदानीं तु मध्यरात्रिसमयः, सर्वेऽपि सुप्ताः स्युः । 1 द्वितीयः - नैवं रे ! पश्य, गृहस्य प्रथमतले विद्युद्दीपः प्रज्वल नास्ति । (बालक एको बस्याने प्रविशति ।) चिटिकावितारकः ( -कुत्र गन्तव्यम्। बालकः - शारदामन्दिरविद्यालये ।। चिटिकावितारकः - अस्तु, ७५ पाणिकान् देहि। /.. (बालकः स्वस्यूतमवलोकते, किन्तु तत्र किमपि न प्राप्नोति, अतः रोदिति) । चि.वि. - किं जातं रे !? बालकः - माता मह्यं पञ्चरूप्यकाणि दत्त वत्यासीत्, किन्त्विदानीं नाऽत्र स्यूते दृश्यते । भवतु, अलं रोदनेन । विना मूल्यमेव ' चिटिकां गृहाण । बालकः - (रुदन् सन्) शेषाणि सपाद-चत्वारि रूप्यकाणि !! चि.वि. - भवत ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy