SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अध्यापकः - राजु ! किमर्थं त्वं मुखं न क्षालयसि रे ? अद्य कः प्रातराशस्त्वया कृत इत्यपि तव मुखं दृष्ट्वा वक्तुं शक्यते । राजुः - यद्येवं तर्हि कथयतु तावत् कः प्रातराशो मया कृतः ? अध्यापकः - 'भेलपूरी' ! नैव, नैव, असत्यम्, तत्तु मया ह्यो । भुक्तमासीत् । राजुः - पिता - तव कक्ष्यायां को विद्यार्थी अधिकं श्रमं करोति ? पुत्रः - अहमेव पितः ! पिता – एवं कथम् ? पुत्रः - यदा सर्वेऽपि ह्युपविष्टा भवन्ति तदाऽहं तूत्थितो भवामि । ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy