Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अध्यापकः - राजु ! किमर्थं त्वं मुखं न क्षालयसि रे ?
अद्य कः प्रातराशस्त्वया कृत इत्यपि तव
मुखं दृष्ट्वा वक्तुं शक्यते । राजुः - यद्येवं तर्हि कथयतु तावत् कः प्रातराशो
मया कृतः ? अध्यापकः - 'भेलपूरी' !
नैव, नैव, असत्यम्, तत्तु मया ह्यो । भुक्तमासीत् ।
राजुः -
पिता - तव कक्ष्यायां को विद्यार्थी अधिकं
श्रमं करोति ? पुत्रः - अहमेव पितः ! पिता – एवं कथम् ? पुत्रः - यदा सर्वेऽपि ह्युपविष्टा भवन्ति तदाऽहं
तूत्थितो भवामि ।
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98