Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 89
________________ अध्यापकः - राजु ! किमर्थं त्वं मुखं न क्षालयसि रे ? अद्य कः प्रातराशस्त्वया कृत इत्यपि तव मुखं दृष्ट्वा वक्तुं शक्यते । राजुः - यद्येवं तर्हि कथयतु तावत् कः प्रातराशो मया कृतः ? अध्यापकः - 'भेलपूरी' ! नैव, नैव, असत्यम्, तत्तु मया ह्यो । भुक्तमासीत् । राजुः - पिता - तव कक्ष्यायां को विद्यार्थी अधिकं श्रमं करोति ? पुत्रः - अहमेव पितः ! पिता – एवं कथम् ? पुत्रः - यदा सर्वेऽपि ह्युपविष्टा भवन्ति तदाऽहं तूत्थितो भवामि । ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98