Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ गुणसुन्दरी (साश्चर्यं) किम् ? प्रथममुपायनं ददातु । शीला गुणसुन्दरी शीला प्रथमं कथय, पश्चाद् दास्यामि । सत्यं वा ? सुन्द अवश्यमेव । शीला गुणसुन्दरी शीला गुणसुन्दरी शीला सुन्द शीला गुणसुन्दरी शीला Jain Education International - - www - (कर्णे मुखं नीत्वा) स्वामिनि ! भवत्याः प्रियतमः स राहुल आगतोऽस्ति । किं भवती तत्र गमिष्यति उत सोऽत्राऽऽगच्छेत् ? (कर्णौ पिधाय, संकुध्य) शीले ! नाऽहं राज्ञी पिङ्गला । नाऽहमकुलीना स्त्री । अहं त्वत्तम श्रेष्ठिनः कुलीना वध्वस्मि । अतस्त्वं तमधुनैव प्रतिनिवर्तय । मया मम रोगस्यौषधं प्राप्तमस्ति । (साश्चर्यं ) भवत्या को वैद्यराज उपलब्धः ? ( सोपहासं ) हन्त ! मया सहाऽपि वञ्चना । अहमपि न ज्ञापिता खलु । असत्यं न वदामि । (मुखमधः कृत्वा) शीले ! श्वशुर एव मे वैद्यराज: । ( कर्णौ पिधाय) भवती किं वदति ? सत्यमेव वच्मि । न किमपि त्वत्तो गुप्तमस्ति । ममाऽशुभान्यपि सर्वाणि कार्याणि त्वं जानास्येव । शीले ! श्वशुरेण शिक्षितं "कामस्यौषधं कार्यमस्ति । निरुत्साहिनमकिञ्चित्करं च जनं कामदेवो नितरां पीडयति । किन्तु ये जना: सर्वदा कार्यरतास्तेषां जनानां तु स कामदेव एव किङ्करो भवति, इति" । एवं श्वशुरस्याऽऽज्ञानुरूपं कृतं ततश्चित्ते शान्तिः प्रसन्नता च वर्तेते । (सदैन्यं) अधुना त्वेकैव चिन्ताऽस्ति यत् श्वशुरो यदि ज्ञास्यति तदा ( सबाष्पं) किं भविष्यति ! स्वामिनि ! स तु सर्वं जानात्येव । (साक्रोशं) किम् ? किम् ? दुष्टे ! विश्वासघातिनि ! त्वयैव कथितम् । त्वादृश्या विश्वासघातिन्याः प्रतिच्छायाऽपि मां पीडयति । ( मुखं परावृत्त्य ) गच्छ, गच्छ । स्वामिनि !..... ६७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98