Book Title: Nandanvan Kalpataru 2005 00 SrNo 15
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गुणसुन्दरी -
E श्रेष्ठी -
समाजे मानहानिः कुटुम्बे कलङ्कश्च यथा न स्यात् तथैव व्यवहारः करणीयः । - एतदेव ज्येष्ठस्य कर्तव्यमस्ति । अन्यथा यद्यहमेव क्रोधावेशेन यत्किमपि वदेयं कुर्यां च तदा समाजे मम गृहस्य गृहजनस्य चैव मानहानिः स्यात् । श्री तथा कदाचित् स गृहजनः प्राणत्यागमपि कुर्यात् । अतः कुलस्य गौरववर्धने वीतथा कुटुम्बस्य सर्वसभ्यानां चित्तशान्तौ एव मे ज्येष्ठत्वमस्ति । (गद्गद्स्वरेण) भवतैव मे जीवितं रक्षितम्, अतः स उपकारस्तु दुष्प्रतिकार्योऽस्ति । पितः !.... तनये ! मैवं वद । त्वमेव मे कुलरक्षिका देव्यस्ति । तव पुण्यप्रतापेनैव मे कुलस्य गौरवं वृद्धिं गतमस्ति । अतो गतं न शोचनीयम् । (सबाष्पं) तनये! त...न...ये ! उ...त्ति...ष्ठ, उ...त्ति...ष्ठ । (रुदती) पितः ! पि...तः ! (रुदतः पितुश्चरणयोरेव मूच्छिता जाता ।) (तदैव पित्रा द्वारे परदेशादागववान् पुत्रो दृष्टः । तेनाऽपि दीर्घकालानन्तरं पितरं दृष्ट्वाऽऽनन्दाश्रुपातेन पितुः चरणौ प्रक्षालितौ ।)
(पटीक्षेपः)
गुणसुन्दरी
७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98